पृष्ठ:पदुमावति.djvu/७२०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

६०२ पदुमावतौ । २५ । रूरी-खंड । [२७७ - महेश उवाच । एकल पञ्चविंशत्महस्रा: पर्वतास्तथा । तेषां मध्ये महत्पुण्यं बद्रिकाश्रममुत्तमम् ॥ १ ॥ नरो नारायणो देवो यत्र तिष्ठति नारद । तस्य स्वरूपं तेजश्च वक्ष्यामोह च सांप्रतम् ॥ २ ॥ (वेङ्कटेश्वर छापेखाने की छपी पुस्तक, खेतबाडौ-मुंबई )। नवोनाथों के लिये इस ग्रन्थ का २४१ पृ० देखो । गोरख-नाथिओं में चौरासी सिद्ध हैं जिन के नाम नीचे लिखे हुए हैं । मिद्ध-नाथ १ । बद्धपद्म-नाथ २ । दृढ-नाथ ३ । वौर-नाथ ४ । पवनमुक्त नाथ ५ । धौर-नाथ ६ । श्वास-नाथ । पश्चिमतान-नाथ ८ । वातायन-नाथ ( । मयूर नाथ १० । मत्स्येन्द्र-नाथ १ १ । कुकुट-नाथ १३ । भट्र-नाथ १३ । अर्धपाद-नाथ १४ । पूर्णपाद-नाथ १५। दक्षिण-नाथ १६ । शव-नाथ १७। श्रध्व-नाथ १८ । धनुष-नाथ १६ । पादशिरा-नाथ २० । द्विपादशिरा-नाथ २१ । स्थिर-नाथ २२ । वृक्ष-नाथ २३ । अर्धवृक्ष-नाथ २४ । चक्र-नाथ २५ । ताल-नाथ २६ । ऊर्ध्वधनुष-नाथ २७ । वामसिद्ध-नाथ २८ । खस्तिक-नाथ २६ । स्थितविवेक-नाथ ३ ० । उत्थितविवेक-नाथ ३१ । दक्षिणतर्क-नाथ ३२ । पूर्वतर्क-नाथ ३३ । निःश्वास-नाथ ३४ । अर्धकूर्म-नाथ ३५। गरुड-नाथ ३६ । व्याघ्र-नाथ ३७ । वामत्रिकोण-नाथ ३८ । प्रार्थना -नाथ ३८ । दक्षिणसिद्ध-नाथ ४ ० । पूर्णत्रिकोण-नाथ ४१ । वामभुज-नाथ ४२ । भयङ्कर-नाथ ४३ । अङ्गुष्ठ-नाथ ४४ । वामाङ्गुष्ठ नाथ ४ ६ । ज्येष्ठिका-नाथ ४ ७ । वामार्धपाद-नाथ ४८ । वामभुजपाद-नाथ ४८ । भुजपाद-नाथ ५० । वामवक्र-नाथ ५१ । वामजानु-नाथ ५२। वामशाख-नाथ ५३ । त्रिस्तम्भ-नाथ ५४ । वामपादापान-नाथ ५५ । वामहस्तचतुष्कोण-नाथ ५६ । गोमुख-नाथ ५७। गर्भ-नाथ ५८। एकपादवृक्ष-नाथ ५। मुक्तहस्तक्ष-नाथ६० । हस्तक्ष-नाथ ६१ । द्विपादपार्श्व-नाथ ६२। कन्दपौडन-नाथ ६३ । प्रौढ-नाथ ६ ४ । उपधान-नाथ ६५ । ऊर्ध्वसंयुक्तपाद-नाथ ६६ । अर्धशव-नाथ ६७। उत्तानकूर्म-नाथ ६८। सर्वाङ्ग-नाथ ६८ । अपान-नाथ ७०। योनि-नाथ ७१ । मण्डक-नाथ ७२। पर्वत-नाथ ७३ । शलभ-नाथ ७४ । कोकिल-नाथ ७५। लोल-नाथ ७६ । उष्ट्र-नाथ ७७। हंस-नाथ ७८ । प्राण-नाथ ७८ । कार्मुक-नाथ ८० । आनन्दमन्दिर-नाथ ८ १ । खञ्जन-नाथ ८२ । ग्रन्थिभेदन-नाथ ८३ । भुजङ्ग-नाथ ८४ । इन लोगों ने, जिस जिम श्रासन से हठ-योग सिद्ध किए हैं, उन्हौं उत्कट-नाथ ४५ ।