पृष्ठ:पदुमावति.djvu/७४०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

६२२ पदुमावति । २५ । सूरौ-खंड । [२८५ सन्त्रासे तथा ॥ यथाह भोजः । मृदुनैकेन घातेन दण्डकालेषु ताब्येत् । तोक्षणं मध्यं पुनर्वाभ्यां जघन्यं निष्ठुरै स्त्रिभिः ॥ उपवेशऽथ निद्रायां स्खलिते दुष्टचेष्टिते । बडवालोकनौत्सुक्ये बहुगर्वितहेषिते ॥ च दुरुत्थाने विमार्गगमने भये । शिक्षात्यागस्य समये मचाते चित्तविभ्रमे ॥ दण्डः प्रयोज्यो वाहानां कालेषु द्वादशखपि । ग्रीवायां भीतमाहन्यात् त्रस्तं चैव च वाजिनम् ॥ विभ्रान्तचित्तमधरे त्यतशिक्षं च ताडयेत् । प्रहेषितं स्कन्धबाहोर्वडवालोकिन उपवेशे च निद्रायां कटिदेशे च ताडयेत् । दुश्चेष्टितं मुखे हन्यादुन्मार्गप्रस्थितं तथा ॥ जघने स्खलितं इन्यान्नेत्रमार्ग दुरुत्थितम् । यः कुण्ठप्रकृतिर्वाजौ तं सर्वचैव ताडयेत् ॥" उसी जगह “पुला नाम प्लुताद्यनेकापरनामा हयानां गतिविशेषः । तदुकं ह यलीलावत्याम् । प्लुतां प्लवङ्गतिमाहुर्याधारा पुलनाभिधा । पुनरेनां रलोपान्तां पुलामित्याह देशिकः ॥” यह भी लिखा है। जयादित्य के अश्ववैद्य को टौका में शुक्र का वचन है- गतयः षविधा धाराः स्कन्दितं रेचितं प्लुतम् । धौरीतकं बलिातं च तासां लक्ष्म पृथक् पृथक् ॥ दून छौँ गतिओँ में अल्प, मध्य, और अधिक वेग करने से अठारह भेद होते हैं । फिर अठारह में सुख से पैर रखता है या दुःख से ये दो दो भेद से सब गति छत्तीस तरह की हो जाती हैं। जयादित्य का टीकासहित अश्ववैद्य बंगाल को एशियाटिक सोसाइटी में छपा है ॥ मनुष्य के बत्तीसो लक्षणौँ के लिये दूस का ७६-७७ पृ० देखो। बारह वर्ण-वाले सोने के लिये इस ग्रन्थ का १५१ पृ० देखो ॥ २८५ ॥