पृष्ठ:बीजक.djvu/२९०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

________________

( २४० ) बीजक कबीरदास । खि आवैनहीं करत कल्लालबहु भाँतिपागे । कामक्रेाध मदलोभ अभिमान सब छॉडिपाखंड सतशब्दलागे ॥९॥ पुरुषके बदनकी कौनमहिमाकहौं जगत्में ऊपमांयकछुनाहिंपाई । चन्द्रसूरगणज्योतिलागैनहीं एकहीनक्खयपरकाशभाई । पानपरवानजिनबंशका पाइया पहुंचियापुरुषकेलोकजाई । कहैंकब्बीर यहिभांति सो पाइहौं सत्यकीराह सोप्रकट गाई' ॥ १० ॥ औ वहलोकको बर्णन वेदसारार्थ जो सदाशिवसंहिता है ताहूमें है। श्रीसौमित्ररुवाच 4 महर्लोकः क्षितरू मेककोटिप्रमाणतः । कोटियेनविख्यातजनलोकोव्यवस्थितः ॥ १॥ चतुकोटि प्रमाणंतु तपोलोकोकिराजितः । उपरिष्टोत्ततःसत्यमष्टकोटिप्रमाणतः ॥२॥ आयुःप्रमाणं कौमारकोटिषोडशसंभवम् । तदूर्वोपरिसंख्यातमुमालोकंसुनिष्ठतम् ॥ ३ ।। शिवलोकंतदृर्वतु प्रकृत्याच समागतम् । विश्वस्यपुरतोवृत्तिः शिवस्यपुरतोबहिः ॥ ४ ॥ एतस्माद्वहिरावृत्तिःसप्तावरणसंज्ञका । तदूर्वसर्वत - त्वानांकार्यकारणमानिनाम् ॥ ५ ॥ निलयपरमंदिव्यंमहावैष्णवसंज्ञकम् । शुद्धस्फटिकसंकाशंनित्यस्वच्छमहोदयम् ॥ ६ ॥ निरामयंनिधारनिरंबुधिसमाकुलम् । भासमानंस्ववपुषावयस्यैश्चविनृभितम् ॥ ७ ॥ मणिस्तंभसहस्रेस्तु निर्मितंभवनोत्तमम् । वज्रवैदूर्यमाणिक्यग्रथितंरत्नदीपकम् ॥ ८ ॥ हेमप्रसाद मावृत्यतरवःकामनातयः । रत्नकुंडैरसंख्यातनरैमलयवासिः ॥ स्त्रीरनैःपरमाह्लादैः संगीतध्वनिमोदितैः । स्तुतंचसेवितंरम्यरत्नतोरणमंडितम् ॥ १० ॥ कारुण्यरूपंतन्नारंगगायस्मादिनिःसृता । अनंतयोजनोच्छ्रायमनंतयोजनायतम् ॥ ११ ॥ यत्रशतेमहाविष्णुर्भगवानुजगदीश्वरः । सहस्रमूविश्वात्मा सहस्राक्षः सहस्रपात् ॥ १२ ॥ यन्निमेषाज्जगत्सर्वंलयीभूतंव्यवस्थितम् । इन्द्रकोटिसहस्राणां ब्रह्मणांचसहस्रशः ॥ १३ ॥ उद्भवंतिविनश्यंति कालज्ञानविडंबनैः । यदंशेनसमुद्भूता ब्रह्मविष्णुमहेश्वराः ॥ १४ ॥ कार्यकारणसंपन्ना गुणत्रयविभावकाः । यत्रआवर्ततेविश्वं यत्रेचैवप्रलीयते ॥ १५ ॥ तदेदपरमंधाममदीयंपूर्वसूचतम् । एतद्गुह्यसमाख्यानं ददातु वांछितेहिनः ॥ १६॥ तदूर्धन्तुपरंदिव्यं सत्यमन्यद्व्यवस्थितम् । न्यासिनांयेगिनांस्थानंभगवद्भावितात्मनाम्॥ १७॥ महाशंभुर्मोदतेऽ सर्वशक्तिसमन्वितः । तदूतुस्वयंभातं गोलोकं प्रकृतेः परम् ॥ १८ ॥ अरुसहस्रशीर्ष पुरुष जो लिख्या है तहैं शुद्धजीव समिटे रहे हैं। वे सम