पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१००

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

वृहदारण्यकोपनिषद् स० ८४ पाद के खुर के चिद्ध करके खोये हुये पग से पल्प तलाश कर लेता है उसी प्रकार जो कोई लामा को को कर लना हैं वह कीर्ति और यश को प्राप्त होता ॥७॥ तदेतत्मेयो पुत्रासेयो वित्तानेयोऽन्यस्मात्सर्वम्पादन्न- रतरं यदयमात्मा स योऽन्यमात्मनः मियं व वाणं व्रया- प्रियं रोत्स्थतीश्वरो ह नव म्यादात्मानमेव नियमुपा- सीत स यात्मानमेव प्रियमुपास्ते न हास्यमियं प्रमायुकं भवति ॥ पदन्छेदः। तत् , एतत् , प्रेयः, पुत्रात, प्रयः, वित्तात, यः, अन्य- स्मात् , सर्वस्मात् . अन्तरतरन् , यत्, अयम, पामा, सः, यः, अन्यम् , अात्मनः, प्रियन् , जुयाग, यात . प्रियम् , रोत्स्यति, इति, ईश्वरः, ह, तथा, एक, स्यात्, मात्मानम् . एव, प्रियम् , उपासीन, सः, यः, श्रामानन्, श्य, प्रियन, उयास्ते, न, ह, अस्य, प्रियम् , प्रमायुवम् , भनि ।। अन्वय-पदार्थ। तत्वही । एतत् यह धारमा । पुत्रान्गुन में। प्रेयः- प्यारा है। वित्तात्-धन से भी। प्रेयःयारा है । यत्-गो। अयम्-यह । श्रात्मा-प्रारमा है। + तत्वही । अन्यस्मात् धौर । सर्वस्मात् सब वस्तुघों से भी। प्रेयः प्यारा है। Hि क्योंकि । अन्तरतरम् प्रति निकट है। साम्सो । यः-गो कोई मात्मज्ञानी । अन्यम्-अपने से पृथः पुत्रादिक को श्रात्मनः अपने श्रात्मा से । प्रियम्-प्रियतम । बुवाएम् माननेवाने से ।