पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/११६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१०० बृहदारण्यकोपनिषद् स० श्रात्मा को न जाननेवाला बड़े पुण्य कर्म को करता हुश्रा भी कर्मफल के भोगने के पीछे नष्ट हो जाता है, तिसी कारण पुरुपं अपने आत्मा की उपासना करे यानी अपने यात्मा को जाने। जो पुरुष अपने प्रात्मा की उपासना करता है उसका कर्म-फल कभी नष्ट नहीं होता है. क्योंकि उपासक जो जो वस्तु आत्मा से चाहता है उस उस वस्तु को वह प्राप्त होता है ॥ १५ ॥ मन्त्रः १६ अथो अयं वा आत्मा सर्वपां भूतानां लोकः स यज्जुहोति यद्यजते नेन देवानां लोकोऽय यदनुवने तेन ऋपीणामथ यत्पितृभ्यो निपुणाति यत्मजामिच्छने तेन पितृणामथ यन्मनुप्यान्वासयते यदेभ्योऽशनं ददाति नेन मनुष्याणामथ यत्पगुभ्यस्तृणोदकं विन्दति तेन पशुनां यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेपां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वाएतद्विदितं मीमांसितम् ॥ पदच्छेदः। अयो, अयम् , बै, आत्मा, सर्वेषाम् , भूतानाम्, लोकः, सः, यत्, जुहोति, यत्, यजते, तेन, देवानाम् , लोकः, अथ, यत्, अनुव्रते, तेन, ऋपीणाम् , अथ, यत्, पितृभ्यः, निपृ- णाति, यत्, प्रजाम्, इच्छते, तेन, पितृणाम् , अथ, यत्, मनुष्यान्, वासयते, यत्, एभ्यः, अशनम्, ददाति, सेन,