पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१२०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

- - , - , १०४ वृहदारण्यकोपनिपद् स० अकामयत, जाया, मे, स्यात् , अय, प्रजायेय, अय. वित्तम्, मे, स्यात् , अथ, कर्म, कुर्वाय, इति, एतावान् . वै, कामः, न, इच्छन् , च, न, अतः, भूयः, विन्देत , नस्मात् , अपि, एतर्हि, एकाकी, कामयते, जाया, मे, स्यात, अय. प्रजायय, अथ, वित्तम्, मे, स्यात् , अथ. फर्म, कुर्वाय. इति. सः, यावत्, अपि, एतेषाम् , एकैकन् , न, प्रामाति, थकृस्नः, एव, तावत् , मन्यते, तस्य, उ, अपरनता, मनः, एव, यस्य, आत्मा, वाक्, जाया, प्राणः, प्रजा, चनुः, मानुगम् , वित्तम् , चतुपा, हि, तत् , विन्दते, श्रोत्रम् , देवम् . श्रोत्रण, हि, तत् , शृणोति, आत्मा, एव, अस्य, कर्म, मात्मना. दि, कर्म, करोति, सः, एपः, पक्तिः, यज्ञः, पांतः, पशुः, पांकः, पुरुषः, पक्तिम् , इदम् , सर्वम् , यत्, इदम् , किंच, तत् , इदम् , सर्वम् , आप्नोति, यः, एवम् , वेद ।। अन्वय-पदार्थ। अग्रे विवाह विधि से पहिले । इदम्न्या प्रगर । एका एक । अात्मा-पुरुप । एव-ही। श्रासीत् धा ।+पुन:फिर। सः एवम्वही पुरुप । अकामयत-इदा करता भया कि । + कर्माधिकारसम्पत्तये-यज्ञ कर्म के लिये। जाया-नी। मे मेरे को । स्यात्-प्राप्त होये । अथ-ौर ! + अहम्-मैं । प्रजायेय इस जाया से संतान के स्वरूप में उत्पन होऊँ । अथ- इसके पीछे । मे मेरे लिये । वित्तम्-गी श्रादिक धन । स्यात् प्राप्त होवे । अथ-फिर । + अहम्-मैं । कर्मवेदविहिन फर्म को । कुर्वीय-करूं । एतावान् वै-इतनी हो । कामः-मेरी कामना है। इति इस प्रकार । इच्छन्-इच्छा करता हुशा | च-और । न + इच्छन्-नहीं इच्छा करता हुभा । पुरुषः% पुरुष । अतम्-इससे । भूया-अधिक धन । न-नहीं । विन्देत- .