पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१६१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

. अध्याय १ ब्राह्मण ५ १४५ पदच्छेदः। अथ, अतः, व्रतमीमांसी, प्रजापतिः, ह, कर्माणि, ससृजे, तानि, सृष्टानि, अन्योऽन्येन, अस्पर्धन्त, वदिष्यामि, एव, अहम्, इति, बाग, दधे, द्रक्ष्यामि, अहम्, इति, चक्षुः, श्रोष्यामि, अहम्, इति, श्रोत्रम्, एवम् , अन्यानि, कर्माणि, यथाकर्म, तानि, मृत्युः, श्रमः, भूत्वा, उपयमे, तानि, अामोत् . तानि, आप्त्या, मृत्युः, अवारुन्ध, तस्मात् , श्राम्यति, एव, बाक्, श्राम्यति, चनुः, श्राम्यति, श्रोत्रम्, अथ, इमम् , एव, न, आप्नोत् , यः, अयम् , मध्यमः, प्राणः, तानि, ज्ञातुम् , दधिरे, श्रयम्, वै, नः, श्रेष्ठः, यः, संघरन् , च, असंचरन् , च, न, व्यथते, अथो, न, रिष्यति, हन्त, अस्य, एव, सर्वे, रूपम्, असाम, इति, ते, एतस्य, एव. सर्वे, रूपम्, अभवन् , तस्मात्, एते, एतेन, पाख्यायन्ते, प्राणाः, इति, तेन, ह, वाब, तत्, कुलम्, पाचक्षते, यस्मिन् , कुले, भवति, यः, एवम् , वेद, यः, उ, ह, एवंविदा, स्पर्धते, अनुशुष्यति, अनुशुष्य, ह. एव, अन्ततः, म्रियते, इति, अध्यात्मम् ।। अन्वय-पदार्थ । अतः यहाँ से । व्रतमीमांसावत का विचार है यानी इन्द्रियों में कौन श्रेष्ट है यह विचारने योग्य है। + सौम्य हे सौम्य ! । ह-त्रह प्रसिद्ध है कि । प्रजापतिः- प्रजापति । कर्माणिवागादि कर्मेन्द्रियों को । ससृजे पैदा करता भया । तानि-वे । सृष्टानि पैदा हुई इन्द्रियाँ । अन्योऽन्येन- आपस में। अस्पर्धन्त=ई करती भई कि । अहम् मैं । एव-अवश्य । वदिष्यामिम्बोलती रहूँगी । इति ऐसा व्रत । वागवाणी । दभ्रे धारण करती भई । अहम् मैं । द्रश्यामि यथम्भव