पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१६५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ५ . पदच्छेदः। अथ, अधिदैवतम् , ज्वलिष्यामि, एव, अहम्, इति, अग्निः, दधे, तप्स्यामि, अहम्, इति, आदित्यः, भास्यामि, अहम् , इति, चन्द्रमाः, एवम् , अन्याः, देवताः, यथादैवतम् , सः, यथा, एपाम्, प्राणानाम्, मध्यमः, प्राणः, एवम् , एतासाम् , देवतानाम् , वायुः, म्लोचन्ति, हि, अन्याः, देवताः, न, वायुः, सा. एपा, अनस्तम्, इता, देवता, यत्, वायुः ॥ अन्वय-पदार्थ । अथ अध्यारम वर्णन के पीछे। अधिदैवतम्-देवतासम्बन्धी विषय । + कथ्यते कहा जाता है। अहम् में । ज्वलिप्यामि एव-जलता ही रहँगा । इति-ऐसा यत । अग्नि:-अग्नि । दधे धारण करता भया । अहम्-मैं । तप्स्यामि+एव-तपता ही रहुँगा । इति-ऐसा व्रत । श्रादित्यः-सूर्य । + द धारण करता भया।+च-और । अहम्-मैं। भास्यामि+एव-प्रकाश करता ही रहूँगा। इति-ऐसा व्रत । चन्द्रमाः चन्द्रमा ।+द - धारण करता भया । एवम्-ऐसे ही । श्रन्या:-और । देवता:- देवता भी । यथादेवतम-घपने स्वभावानुसार 1 + अकुर्वन्- व्रत धारण करते भये । + चम्चौर । + सौम्य हे सौम्य ! यथा-जैसे । एपाम्-इन । प्राणानाम्-प्राणों में । सामवह । मध्यमः प्राण मुख्य प्राण । + श्रेष्ठः श्रेष्ट है । एवम् वैसेही । एतासाम्-इन । देवतानाम् अग्नि प्रादि देवताओं में वायु:- वायु। + श्रेष्ठः श्रेष्ट है। हि-क्योंकि । अन्या:-और । देवता देवता । मलोचन्ति-अपने कार्य में थक जाते हैं । + परन्तु परन्तु वायुम्नायु निम्नहीं।+श्राम्यतिम्थकता है।+च-और