पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीगणेशाय नम बृहदारण्यकोपनिषद् सटीक । अथ प्रथमोऽध्यायः। अथ प्रथमं ब्राह्मणम् । मन्त्र: .. मूलम् । उपावाअश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निवश्वानरःसंवत्सरःआत्माऽश्वस्य मध्यस्य द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी.पाजस्यं दिशः पार्वे अवान्तर- दिशः पर्शवः ऋतवोऽङ्गानि मासाश्चार्द्धमासाश्च पर्वाएय- होरात्राणि प्रतिष्ठा नक्षत्राएयस्थीनि नभो मांसानि उवध्यं सिकताः सिन्धवो गुदा यकृञ्च लोमानश्च पर्वता श्रोपधयश्च वनस्पतयश्च लोमान्युयन्पूर्वार्धो निम्लोचञ्ज- घनाओं यद्विजृम्भते तद्वियोतते यद्विधूनते तत् स्तनयति यन्मेहति तद्बपति वागेवास्य वाक् ।।