पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२ वृहदारण्यकोपनिषद् म० 9 . . पदच्छेदः। उषा, वा, अश्वत्य, मेध्यस्य, शिरः, सूर्यः, चतुः. बातः, प्राणः, च्यात्तन्, अग्निः, वैश्वानरः, संवत्सरः, आत्मा. अश्वस्य, मेध्यस्य, द्यौः, पृष्ठम्, अन्तरिक्षन्, उदगम्, पृथिवी, पाजस्यम्, दिशः, पार्थे, अवान्तरदिशः, पर्शवः, अतवः, अङ्गानि, मासाः, च, अर्द्धमासाः, च, पणि, अहोरात्राणि, प्रतिष्ठा, नक्षत्राणि, अस्थीनि, नभः, मांसानि, उवध्यन् . सिकताः, सिन्धवः, गुदाः, यकृत, च, लोमानः, च, पर्वताः ओषधयः, च, वनस्पतयः, च, लोमानि, उधन्, पूर्वाधः, निम्लोचन्, जघनार्धः, यत्, विजृम्भते, तत्, विद्योतते, यत्, विधुनते, तत्, स्तनयति, यत्, मेइति, तत्, वर्षेति, वाग. एव, अत्य, बाका अन्वय-पदार्थ। मेध्यस्य यज्ञिय। अश्वस्यन्वश्व का । शिरशिर । वैनिश्चय करके। उधा-उपाकाल है। चक्षुः उतका नेत्र । सूर्यः सूर्य है। प्राणः-उसका प्राण । वाताबाझवायु है । व्यात्तम्-उसका विवृतमुन्न । वैश्वानरः वैश्वानर नामक अग्निः अग्नि है। + तस्य-उसी । मेध्यस्य यज्ञिय ! अश्वस्य-धोड़े का । आत्मा आस्मा । संवत्सरः संवत्सर है। पृष्ठम् उसकी पीठ । द्यौः-स्वर्ग है। उदरम्-पेट । अन्त- रिक्षम् अन्तरिक्ष है। पानस्यम् पाद । पृथिवी-पृथ्वी है। पात्रं वगलें । दिशा-दिशायें हैं । पार्शवावगलों की हड्डियाँ । अबान्तरदिशा उपदिशायें हैं । अङ्गानि अंग। ऋतवः ऋतु हैं। पाणि-अंगों के जोड़। मासामास । चौर । अर्ध- मासा:=पन्न हैं। प्रतिष्टा-पाद। अहोरात्राणि-दिन और रात हैं।