पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१७२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१५६ बृहदारण्यकोपनिषद् स० साम, एतत् , हि, सर्वैः, कर्मभिः, समम्, एतद् , एपाम् , ब्रह्म, एतद्, हि, सर्वाणि, कर्माणि, विभर्ति, तत्, एतत् , त्रयम्,सत्, एकम्, अयन, आत्मा, यात्मा, उ, एकः, सन् , एतत् , त्रयम्, तत्, एतत् , अमृतम् , सत्येन, छन्नन् , प्राणः, वै, अमृतम्, नामरूपे, सत्यम् , ताभ्याम् , श्रयम्, प्राणः, छन्नः ।। अन्वय-पदार्थ। अथ और । एपाम्-इन । कर्मणाम् कर्मों का । एतत्- यह । आत्मा इतिधारमा ही। उक्यम्-टपादान कारण । + अस्ति है। + अतः हि-इसी से हो । सर्वाणि-सम। कर्माणि-कर्म । उत्तिष्ठन्ति-पैदा होते हैं । एतत्-यह । एषाम्-इन कर्मों का। साम-साम है। एतदहि-यही । सर्वैः- सव । कर्मभिः कर्मों के। समम्-वरायर है । एतत्-यही । एपाम् इनका । ब्रह्म-यम है । एतद् हि-यही ।सर्वाणिसच। कर्माणिहर्मों को । विभर्ति धारण करता है। तत् एतत्- सोयह पूर्व कथनानुसार । त्रयम्-तीनों । सदेकम् सत्यल्प होकर एक हैं । अयम् यही । आत्मा-प्रास्मा है । उ-और । + एतावत् हि इतना ही ।+ इदम् सर्वम्-यह सब नाम- रूप कर्म । एका-एक । आत्मा-प्रात्मा । सन्-होता हुश्रा । + व्यवस्थितम् स्थित है। एतद् + एव-यही । त्रयम्-तीनों। + नामरूपकर्म-नाम रूप-कर्म हैं ! तत्-सो। एतत्-यह । अमृतम्-अमृतरूप । सत्येन-पज्ञभूतात्मक से । छन्नम्-ठका है। प्राणः प्राण । वै-ही। अमृतम्-अमृत है। + चोर । नाम- रूपे-नाम रूप । सत्यम्-कार्यास्मक हैं। ताभ्याम्-उन दोनों से । अयम्-यह । प्राण:प्राण । छन्न:-प्रकाशित है।