पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१७७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण १ है, वह उपासक सबको अतिक्रमण करके रहता है, और सब प्राणियों के मध्य में प्रतिष्ठा पानेवाला और राजा होता है ॥ २॥ मन्त्रः३ स होवाच गाग्र्यो य एवासौ चन्द्रे पुरुप एतमेवाह ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा बृहन्पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति स य एतमेवमुपास्तेऽहरहर्ह सुतः प्रसुतो भवति नास्यान्न क्षीयते ॥ पदच्छेदः। सः, ह, उवाच, गार्यः, यः, एव, असौ, चन्द्रे, पुरुषः, एतम् , एव, अहम् , ब्रह्म, उपासे, इति, सः, ह, उवाच, अजातशत्रुः, मा, मा, एतस्मिन् , संवदिष्ठाः, बृहन्पाण्डरवासाः, सोमः, राजा, इति, वै, अहम् , एतम् , उपासे, इति, सः, यः, एतम्, एवम् , उपास्ते, अहरहः, ह, सुतः, प्रसुतः, भवति, न, अस्य, अन्नम् , दीयते ।। अन्वय-पदार्थ । सावह । हम्प्रसिद्ध । गार्ग्य: गर्गगोत्रवाना+चालाकि:- बालासी । उवाच-बोलता भया कि । यः ओ। चन्द्र-चन्द्रमा विपे । असोबह । पुरुषः पुरुष है । एतम्-इसी को । एव- ही । अहम् मैं । ब्रह्म-ब्रह्म । इति करके । एव-निस्सन्देह । उपासे-उपासना करता हूँ । इति ऐसा । + श्रुत्वा-सुनकर । साम्बह । अजातशत्रु:-अजातशत्रु राजा । उवाच-कहता भया . . . 3 ,