पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१७९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण १ १६३ , पदच्छेदः। सः, ह, उवाच, गार्ग्यः, यः, एव, असौ, विद्युति, पुरुषः, एतम् , एव, अहम् , ब्रह्म, उपासे, इति, सः, ह, उवाच, अजातशत्रुः, मा, मा, एतस्मिन्, संवदिष्ठाः, तेजस्वी, इति, वै, अहम्, एतम्, उपासे, इति, सः, यः, एतम् , एवम् , उपास्ते, तेजस्वी, इ, भवति, तेजस्विनी, ह, अस्य, प्रजा, भवति ॥ अन्वय-पदार्थ। + पुनःफिर । साम्बह । हम्प्रसिद्ध । गार्ग्य: गर्गगोत्री बालाकी । उवाच-बोलता भया कि । यःम्जो । असौ-वह । विद्युति-विजली विपे । पुरुषः पुरुष है । एतम् एव-इस ही को । अहम्-मैं । ब्रह्म-ग्रह । इति करके । हही। उपासे- उपासना करता हूं 1 + इति-ऐसा । * श्रुत्वा-सुनकर । सा= वह । अजातशत्रु:-मजातशत्रु राजा । उवाचं ह-साफ बोला कि । एतस्मिन्-इस ब्रह्म चिपे । मा मा संवदिष्ठा ऐसा मत कहो, ऐसा मत कहो । यो । + हृदये हृदय में । इति- ऐसा । तेजस्वी तेजस्वी देवता है । एतम् एव-उसही की। अहम्-मैं । एवम्-इस प्रकार । वै-निश्चय करके । उपासे उपासना करता हूं । इति इसी प्रकार । यो । + अन्या और कोई । एतमू-इसकी। उपास्ते-उपासना करता है । सम्म वह । + एवम्मी । तेजस्वी-तेजस्वी । भवति होता है । +च-और । अस्य-इसकी । प्रजा-संतान । ह भी। तेज. स्विनी-तेजवाली । भवति होती है। भावार्थ । फिर वह प्रसिद्ध गर्गगोत्र में उत्पन्न हुआ बालाको बोला कि हे राजन् ! जो बिजली बिपे पुरुष है उसी को मैं ब्रह्म