पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१८४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अग्नी, पुरुषः, १६८ वृहदारण्यकोपनिषद् स० पदच्छेदः। सः, ह, उवाच, गायः, यः, एव, श्रयम् , एतम् , एव, अहम् , ब्राम, उपासे, इति, सः, ६, उयाच, अजातशत्रुः, मा, मा, एनस्मिन् , संवदिष्टाः, विपासादिः, इति, वै, अहम्, एतम् , उपासे, इति, सः, यः, एनम् , एवम् , उपास्ते, विषासहिः, ह, भवति, विधामहिः, ४. अस्य, प्रजा, .. , .. . भवति ॥ 1 1 श्रन्वय-पदार्थ । सः वह हम्प्रसिद्ध । गाय: गगंगोत्रोरपना+वालाकि:- यालाकी । उवाच बोला कि । यो । अयम् यद । एक- निश्चय करके । अग्नी अग्नि निपे । पुरुषः पुरुप अदम् मैं । एतम्-उसकी । एच-ही । ब्रह्म-प्रल । इति करके । उपासे-उपासना करता हूँ । + इति-ऐसा । ध्रुत्वा-सुनकर सा=बह । हम्प्रसिद्ध । अजातशत्रु:-अजातशत्रु राजा । उवाच: बोला कि । एतस्मिन्-इस ब्रह्म थिपे । मा मा संवदिष्टा:- ऐसा मत कहो, ऐसा मत कहो । + एतत् यह I + ब्रह्मन्ग्रह ! + न=नहीं है । । अयम् यह अग्नि । विपासहिः -सम कुछ सहनेवाला है । इति-ऐसा । वैनिश्चय कर । अहम्-मैं । एतम्-इसकी । उपासे-उपासना करता हूँ।+चौर । यः- जो कोई । + अन्यान्य । एतम्-इसकी । एव-ही । उपा- स्त-उपासना करता है । सा-वह । हम्मी । चिपासहिः- सहनशीलवाला । भवति-होता है।+च और । अस्य-उसकी। प्रजासंतान । विपासहिः सहनशीलवाली । ह-अवश्य । भवति होती है। .