पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१९१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण १ ! - . उसकी उपासना करता हूँ, ऐसा सुनकर अजातशत्रु राजा कहता भया कि हे अनूचान, ब्राह्मण ! तुम क्या कहते हो यह ब्रह्म नहीं है, तुमको ऐसा कहना नहीं चाहिये, यह प्राण है, ऐसा ही इसको समझ कर इसकी उपासना मैं करता हूं, जो कोई इसको ऐसा समझ कर इसकी उपासना करता है वह अवश्य इस लोक में पूर्ण आयु को प्राप्त होता है, और वह नियमित काल से पहले अपने शरीर को नहीं त्यागता है, यानी बड़ी आयुवाला होता है ॥ १० ॥ मन्त्र: ११ स होवाच गाग्र्यो य एवायं दिक्षु पुरुष एतमेवाई ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्टा द्वितीयोऽनपग इति वा अहमेतमुपास इति स य एतमेव- मुपास्ते द्वितीयवान्ह भवति नास्माद्गणश्छिद्यते ॥ पदच्छेदः। सः, ह, उवाच, गार्ग्य:, यः, एव, अयम् , दिक्षु, पुरुषः, एतम् , एव, अहम् , ब्रह्म, उपासे, इति, सः, ह, उवाच, अजातशत्रुः, मा, मा, एतस्मिन् , संवदिष्ठाः, द्वितीयः, अनपगः, इति, वै, अहम् , एतम् , उपासे, इति, सः, एतम् , एवम् , उपास्ते, द्वितीयवान् , ह, भवति, न,अस्मात्, गणः, छिद्यते । अन्वय-पदार्थ । सःबह । हन्प्रसिद्ध । गार्ग्य: गर्गगोत्रोत्पन्न बालाकी। उवाच-बोला कि । यामी । अयम्-यह । दिक्षु-चारों .