पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१९३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण १. इससे पृथक् नहीं होते हैं, यानी सदा इसके साथ बने रहते हैं ॥११॥ मन्त्रः १२ स होवाच गाग्र्यो य एवायं छायामयः पुरुष एतमे- वाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा यैतस्मिन्संव- दिष्ठा मृत्युरिति वा अंहमेतमुपाप्त इति स य एतमेवमु- पास्ते सर्वछ हैवास्मिल्लोक आयुरेति नैनं पुरा कालान्मृत्यु- रागच्छति ॥ पदच्छेदः। सः, ह, उत्राच, गार्यः, यः, एव, अयम् , छायामयः, पुरुषः, एतम् , एव, अहम् , ब्रह्म, उपासे, इति, सः, ह, उवाच, अजातशत्रुः, मा, मा, एतस्मिन् , संवदिष्ठाः, मृत्युः, इति, धै, अहम्, एतम् , उपासे, इति, सः, यः, एतम् , एवम् , उपास्ते, सर्वम् , ह, एव, अस्मिन् , लोके, श्रायुः, एति, न, एनम् , पुरा, कालात् , मृत्युः, आगच्छंति ॥ अन्वय-पदार्थ । सः वह । हम्प्रसिद्ध । गार्ग्य: गर्गगोत्रोत्पन्न बालाकी । उवाच-बोला कि । यःजो । अयम्-यह । एव-निश्चय करके । छायासया छायारूपी । पुरुषः-पुरुप है। अहम्-मैं । एतम् इसको । एव-ही । ब्रह्म-ब्रह्म । इतिम्मान करके। उपासे- उपासना करता हूँ। इति-ऐसा । श्रुत्वा-सुनकर । साम्बह । ह-प्रसिद्ध । अजातशत्रु:-अजातशत्रु राजा । उवाच-बोला कि । एतस्मिन्-इस ब्रह्म विषे । मा मा संवदिष्ठाः-ऐसा मत कहो, १२ . n