पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२००

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

वृहदारण्यकोपनिषद् स० तदा, अभूत, मन्त्रः १६ स होवाचाजातशत्रुर्यत्रैप एतत्सुप्तोऽभूद्य एप विज्ञान- मयः पुरुषः कैप तदाऽभूत्कुत एतदागादिति तदु इन मेने गायः॥ पदच्छेदः। सः, ह, उवाच, अजातशत्रुः, यत्र, एपः, एतत्, सुप्तः, अभूत् . यः, एपः, विज्ञानमयः, पुरुषः, फ, एपः, कुतः, एतत् , अागात्, इति, तत्, र, ह, न, मने गायः ॥ अन्वय-पदार्थ। + अथ-तिसके पीछे। सावत् । ह-प्रसिद्ध । अजातशत्रु:- अजातशत्रु राजा । उवाच-बोला कि + वालाके हे चालाकी !! यत्र-जिस काल । हनिस्संदेह । एप:-यह जीवारमा । एतत्- इस शरीर में । सुप्ता सोया हुन्ना । अभूत्या ! + चोर । यजी। एप: यह । विज्ञानमयः विज्ञानमय । पुरुषः-पुरुप । एप: यह । तदा-सोते ना । क-कहाँ । अभृतम्या। + च-और । कुतः कहां से । एतत्-उस काल में यानी जागने पर । श्रागात् इति-प्रागया ऐसे । तत्-इन दोनों प्रश्नों को। उह अच्छी तरह से । गार्ग्यः घालाकी । न-नहीं। मेने । समझा। भावार्थ । हे सौम्य ! वह प्रसिद्ध राजा अजातशत्रु बोला कि हे बालाकी ! जिस काल में यह जीवात्मा सोया हुआ था, उस अवस्था में यह विज्ञानमय पुरुप कहां था, और जब शरीर के