पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२३२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२१६ बृहदारण्यकोपनिपद् स० भवत्यात्मनस्तु कामाय पतिः मियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया मिया भवति । न वा अरे पुत्राणां कामाय पुत्राः मिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय पत्र प्रियं भवत्यात्मनस्तु कामाय पत्र प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः मिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्व मियं भवत्यात्मनस्तु कामाय सर्व प्रियं . भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदछ सर्व विदितम् ॥ पदच्छेदः। सः, ह, उवाच, न, चै, अरे, पत्युः, कामाय, पतिः, प्रियः, भवति, आत्मनः, तु, कामाय, पतिः, प्रियः, भवति । न, वै, -