पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण २ १ .. Pas सोऽर्चनचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यात्वं के ह वा अस्मै भवति य एवमेतद- कस्याऽर्कत्वं वेद ॥ पदच्छेदः। । न, एव, इह, किश्चन, अग्रे, आसीत्, मृत्युना, एव, इदम्, आवृतम् , आसीत् , अशनायया, अशनाया, मृत्युः, तत्, मनः, अकुरुत, आत्मन्ची, स्याम्, इति, सः, अर्चन् , अचरत् , तस्य, अर्चतः, आपः, अजायन्त; अर्चते, वै, मे, कम् , अभूत्. इति, तत्, एव, अर्कस्य, अर्कत्वम्, कम् , ह, वा, अस्मै, भवति, यः, एवम्, एतत् , अर्कस्य, अर्कत्वम् , वेद ॥ अन्वय-पदार्थ। अग्रेसृष्टि के पहिले । इह-यहाँ । किञ्चन एव-कुछ भी । न-नहीं । आसीत् था । इदम् यह ब्रह्मांड | अशनायया- बुभुक्षारूप । मृत्युना-मृत्यु यानी हिरण्यगर्भ ईश्वर करके । एच- ही। श्रावृतम्-आवृत था । हि-क्योंकि । अशनाया-बुभुक्षारूपी। मृत्युः मृत्यु ही यानी हिरण्यगर्भ । + इति-ऐसा । + ऐच्छत इच्छा करता भया कि । + अहम्-मैं । आत्मन्वी-मनवाला । स्याम् होऊँ । तत्-तिसके पीछे । सःवह । मनः मन को । अकुरुत उत्पन्न करता भया । सः-फिर वही हिरण्यगर्भ । अर्चन ध्यान करते हुए। अचरत् प्रकृति के परमाणु को संचालन करता भया ।+तदान्तब । तस्य-तिस । अर्चत:: करनेवाले हिरण्यगर्भ से। आपाजल । अज़ायन्त-उत्पन्न होता भया।+ तदा-तब I+सा वह हिरण्यगर्भ । इति ऐसा। ':ध्यान