पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२५१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ४ २३५ . u 9 पदच्छेदः। यत्र, हि, द्वैतम्, इत्र, भवति, तत्, इतरः, इतरम् , जिघ्रति, तत् , इतरः, इतरम् , पश्यति, तत्, इतरः, इतरम् , शृणोति, तत्, इतरः, इतरम्, अभिवदति, तत् , इतरः, इतरम् , मनुते, तत् , इतरः, इतरम्, विजानाति, यत्र, वै, अस्य, सर्वम् , आत्मा, एव, अमूत् , तत्, केन, कम् , जिप्रेत्, तत्, केन, कम्, पश्येत् , तत्, केन, कम्, शृणुयात् , तत्, केन, कम् , अभिवदेत् , तत् , केन, कम् , मन्वीत, तत् , केन, कम्, विजानीयात् , येन, इदम् , सर्वम् , विजानाति, तम्, केन, विजनीयात् , विज्ञातारम् , अरे, केन, विजानीयात् , इति ।। अन्वय-पदार्थ। + अरे मैत्रेयि हे प्रिय मैत्रेयि !। यत्र-जहां । हिनिश्चय करके । द्रुतम् इवन्द्वैत के समान भावना । भवति होती है । तत्-तहां । इतर:-ौर । इतरम्-धौर को । जिघ्रति-संचता है । तत्-वहां । इतर:-इतर । इतरम्-इतर को। पश्यति देखता है । तत्-वहां । इतर:=और । इतरम् और को । ऋणोति-सुनता है । तत्-वहां । इतरा और । इतरम् और को। अभिवदति कहता है । तत्-वहां । इतरः और । इतरम् और को । मनुते-समझता है। तत् वहां । इतर:= और । इतरम् और को । विजानाति मानता है । + परन्तु पर । यत्र-जहां। वै-निश्चय करके । सर्वम् संव। अस्य- इस ब्रह्मवित् पुरुप का। आत्मा एव-आत्माही। अभूत-हो गया है । तत्-तहां। केन-किस करके । कम्-किसको । जित्- सूघता है। तत्-तहां केन-किस करके । कम्-क्रिसको ।