पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२५५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ५ २३९ इमाः, प्रापः, . . पदच्छेदः। सर्वेषाम् , भूतानाम् , मधु, आसाम् , अपाम् , सर्वाणि, भूतानि, मधु, यः, च, अयम् , आसु, अप्सु, तेजोमयः, अमृतमयः, पुरुषः, यः, च, अयम् , अध्यात्मम् , रैतसः, तेजोमयः, अमृतमयः, पुरुषः, अयम् , एव, सः, यः, अयम् , आत्मा, इदम्, अमृतम् , इदम् , ब्रह्म, इदम् , सर्वम् ॥ अन्वय-पदार्थ । इमा: यह । आपः अल । सर्वेषाम्सव । भूतानाम्- महाभूतों का । मधु-सार +च-और । अासाम्इन । अपाम् जलों का । मधु-सार । सर्वाणि-सब । भूतानि महाभूत हैं। आसु-इन । असु-जलों में । यः जो। अयम्= यह । तेजोमय:-प्रकाशरूप । अमृतमय:-अमरधर्मी। पुरुषः पुरुष है। च-और । अव्यात्मम्-हृदय में । यःजो । अयम्= यह। रैतसम्मबीर्यसम्बन्धी। तेजोमयः प्रकाशरूप । अमृत- मयः अमरधर्मी । पुरुषा=नुरुप है। अयम् यही हृदयगत पुरुप । एव-निश्चय करके । सः वह है जो जलादि अन्तर्गत है च-और । यो । अयम् यह । श्रात्मा हृदयस्थ धात्मा है । इदम् यही । अमृतम् अमरधर्मी है । इदम् यही । ब्रह्म-ब्रह्म है । इदम् यही । सर्वम् सर्वशक्तिमान् है । भावार्थ । हे सौम्य ! याज्ञवल्क्य महाराज मैत्रेयी देवी से फिर कहते हैं कि हे प्रियमैत्रेयि! जल सब भूतों का सार है, और जल का सार सब भूत हैं, और हे देवि ! जो जल विषे प्रकाशस्वरूप अमरधर्मी पुरुष है, वही हृदयगत वीर्यसम्बन्धी प्रकाशस्वरूप - ।