पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२६२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

.. . २४६ बृहदारण्यकोपनिषद् स० और जो शरीर में कर्णव्यापी, प्रतिनिध्यापी, नजोमय, अमृतमय पुरुष है वे दोनों एकही हैं। और जो कर्गाव्यापी प्रतिध्वनिव्यापी पुरुप है, यही ब्रह्म है, यही अमरधर्मी है, यही सच्यापी है, यही सर्वशक्तिमान् है, यही सच वा अधिष्ठान है ॥ ६ ॥ मन्त्रः ७ अयं चन्द्रः सर्वेपां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधु यश्चायमस्मि श्चन्द्र तेजोमयोऽभूनमयः पुरुपो यश्चायमध्यात्म मानसस्ने नोमयोऽमृतमयः पुरुषो- ऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मदछ सर्वम् ।। पदच्छेदः । अयम्, चन्द्रः, सर्वेपाम् , भूतानाम् , मधु, अत्य, चन्द्रस्य, सर्वाणि, भूतानि, मधु, यः, च, अयम् , अस्मिन् , चन्द्र, तेजोमयः, अमृतमयः, पुरुषः, यः, च, अयम् : प्रध्यानम् : मानसः, तेजोमयः, अमृतमयः, पुल्पः, श्ययन , एच, सः, यः, अयम् , अात्मा, इदम् , अमृतम् , इदम् , म इदम् ,सर्वम् ।। अन्वय-पदार्थ । अयम्-यह । चन्द्रः चन्द्रमा । सर्वेषाम् यः भूतान:म्- माणियों को। मधु-प्रिय है । श्रस्य-इस । चन्द्रस्य-चन्द्र की। सर्वाणि=सव । भूतानि-प्राणी । मधु-प्रिय हैं। + चोर । यो । अस्मिन्-इस । चन्द्र-चन्द्रमा में । अयम्-यह । तेजोमयः प्रकाशरूप । श्रमृतमयः-अमरधर्मी । पुरुपः-पुरुप है। चौर । यःजी। अयम्=यह । अध्यात्मम्-इस शरीर में। मानसा मनोज्यापी । तेजोमया-तेजोमय । अमृतमय:- - १ .. 3 1