पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२६५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ५ २४६ " . यानी दोनों एकही हैं, और हे देवि ! जो यह त्वचासम्बन्धी पुरुष है, यही आत्मा है, यही अमर है, यही ब्रह्म है, यही सर्वशक्तिमान् है ॥ ८॥ मन्त्रः अय स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि भूनानि मधु यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽ- मृतमयः पुरुपो यश्चायमध्यात्म शाब्दः सौवरस्तेजों- मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मदछ सर्वम् ।। पदच्छेदः। अयम् , स्तनयित्नुः, सर्वेषाम् , भूतानाम् , मधु, अस्य , स्तनयिनोः, सर्वाणि, भूतानि, मधु, यः, च, अयम् , अस्मिन् , स्तनयिनी, तेजोमयः, अमृतमयः, पुरुषः, यः, च, अयम् , अध्यात्मम् , शाब्दः, सौवरः, तेजोमयः, अमृतमयः, पुरुषः, अयम्, एव, सः, यः, अयम्, आत्मा, इदम्, अमृतम् , इदम् , ब्रह्म, इदम् , सर्वम् ।। अन्वय-पदार्थ । अयम्-यह । स्तनयित्नु:-मेघ । सर्वेषाम्-सब । भूतानाम्- भूतों का । मधु-सार है अथवा सब प्राणियों को प्रिय है। चौर। अस्य-इस। स्तनयित्नोः मेघ का । सर्वाणि-सब। भूतानि% भूत । मधु-सार हैं अथवा इस मेघ को सब प्राणी प्रिय हैं। च= और । या जो। अस्मिन्-इस स्तनयित्नौम्मघ में।श्रयम्-यह । तेजोमयः प्रकाशरूप । अमृतमयः-अमरधर्मी । पुरुषः पुरुप है। अयम् एवम्यहो । सावह है । यः जो। अध्यात्मम् देह .