पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२६४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२४० बृहदारण्यकोपनिषद् स० अमरधर्मी पुरुप है, यानी दोनों एकही हैं, और जो हृदयस्थ पुरुष है, यही अमर है, अजर है, यही ब्रह्म है, यही सर्व- शक्तिमान् है ॥ २ ॥ . . , .. , अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नन्नौ तेजोमयोऽमृतमयः पुरुषों यश्चायमध्यात्म वाङ्मयस्तेजोमयोऽमृतमयः पुरुपोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मदछ सर्वम् ।। पदच्छेदः। अयम्, अग्निः, सर्वेपाम् , भूतानाम्, मधु, अत्य, अग्नेः, सर्वाणि, भूतानि, मधु, यः, च, अयम् , अस्मिन् , अग्नौ, तेजोमयः, अमृतमयः, पुरुपः, यः, च, अयम् , अध्यात्मम् , वाङ्मयः, तेजोमयः, अमृतमयः, पुरुषः, अयम्, एव, सा, यः, अयम् , अात्मा, इदम्, अमृतम् , इदम् , ब्रह्म, इदम् , सर्वम् ।। अन्वय-पदार्थ । अयम्-यह । अग्नि:-अग्नि । सवेंपाम् सब । भूतानाम् महाभूतों का । मधु-सार है । + च-और । अस्य-इस । अग्नेः अग्नि का । सारिण-सव । भूतानि-महाभूत । मधु-सार हैं। च-और । यो । अयम् यह । अस्मिन् इस । अग्नी- अग्नि में। तेजोमयः प्रकाशल्प । अमृतसवः असरधर्मी । पुरुषानुरूप है । च=और । यः जो । अयम्-ग्रह । त्सम् शरीर में । वाङ्मयः वाणीमया तेजोमयः प्रकाशस्वल्प। अमृतमय:-अमर । पुरुपा पुल्प है। अयम् एवम्यही वाणी में रहनेवाला । सा=बह पुत्प है जो अग्नि विप है। + च-और । । ध्या-