पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२७४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२५८ बृहदारण्यकोपनिषद् स० मन्त्रः १५ स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूताना राजा तद्यथा रथनाभौ च रथनेमो चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः। पदच्छेदः। सः, वै, अयम् , आत्मा, सर्वेषाम् , भूतानाम् , अधिपतिः, सर्वेषाम् , भूतानाम् , राजा, तत् , यथा, रथनामो, च, रथनेमो, च, अराः, सर्वे, समर्पिताः, एवम् , एव, अस्मिन् , अात्मनि, सर्वाणि, भूतानि, सर्वे, देवाः, सर्वे, लोकाः, सर्वे, प्राणाः, आत्मानः, समर्पिताः ॥ अन्वय-पदार्थ। वै-निश्चय करके । साम्बही। अयम् यह । प्रात्मा-परमात्मा सर्वेपाम्सव । भूतानाम् भूतों का। अधिपतिः=अधिपति है। सर्वेपाम्-सव । भूतानाम्-प्राणियों में। राजा प्रकाशस्वरूप है। तत्-सो। यथा जैसे। रथनाभौ रथचक्र की नाभि में। च-चौर। रथनेमौ= रथचक्र की परिधि में । सर्वे सब | अरा:-धरे । समर्पिता लगे रहते हैं। एवम् एव-इसी प्रकार निश्चय करके । अस्मिन्-इस । आत्मनि-परमात्मा में। सर्वाणिसव । भूतानि ब्रह्मा से लेकर तृण पर्यन्त भूत । सर्वे सब । देवाः अग्न्यादि देवता । सर्वे सब । लोकाभूरादिलोक । सर्वसव । प्राणा:बागादि इन्द्रियां। च-और । एते-ये। सर्वे आत्मानः जीवात्मा । समर्पिता:समर्पित रहते हैं। सर्व ऐते, -सप।