पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण २. . पदच्छेदः। सः, त्रेधा, आत्मानम्, व्यकुरुत, आदित्यम् , तृतीयम् , वायुम्, तृतीयम्, सः, एपः, प्राणः, त्रेधा, विहितः, तस्य, प्राची,दिक्, शिरः,असौ, च, असौ,च, ईर्मी,अथ, अस्य,प्रतीची, दिक्, पुच्छम् , असौ, च, असौ, च, सक्थ्यौ, दक्षिणा, च, उदीची, च, पाय, द्यौः, पृटम्, अन्तरिक्षम्, उदरम् , इयम्, उरः, सः, एपः, अप्सु, प्रतिष्ठितः, यत्र, क, च, एति, तत्, एच, प्रतितिष्टति, एवम् , विद्वान् ।। अन्वय-पदार्थ । सावह विराट् । अात्मानम्-अपने को। त्रेधा-तीन । ध्यकुरुत-भागों में विभाग करता भया । + कथम् कैसे तीन प्रकार किया सो कहते हैं । आदित्यम् आत्मानम् तृतीयम्- अलावा अग्नि वायु के सूर्य को अपना तीसरा स्वरूप । + अकुरुत-करता भया । वायुम् श्रात्मानम् तृतीयम्-अलावा अग्नि और सूर्य के वायु को तीसरा स्वरूप । + अकुरुत-करता भया ! + तथा वैसे ही ।+ अग्निम् श्रात्मानम् + तृतीयम् अलावा और वायु और सूर्य के अग्नि को अपना तीसरा स्वरूप । + अकुरुत-करता भया । सः सोई । एप:-यह । प्राण: सर्व- भूतान्तःस्थ विराट् । त्रेधा-अग्नि वायु सूर्य करके तीन प्रकार का। विहितः विभाग किया हुआ है । तस्य + एव-ऐसे तिस घोड़े का । शिरः-शिर । प्राची दिक्-पूर्व दिशा है । असो-यह यानी ईशानी दिशा । च धीर । असो-यह यानी आग्नेयी दिशा । ई-बाहु हैं । अय-और । अस्य-उसका । प्रतीचो-पश्चिम दिक्-दिशा । पुच्छम् =पिछला भाग है । असौम्चायु दिशा। असो-नैऋति दिशा । सक्थ्यौम्या हैं । - चार ।