पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३०२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२८८ वृहदारण्यकोपनिषद् स० है, इसी कारण इसकी प्राप्ति उन याहुतियों करके कही गई है जो नीचे को जाती हैं ।। ८ ।। मन्त्रः याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञ दति- णतो देवताभिर्गोपायतीत्येकयेति कनमा सैकेति मन एवेत्यनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोक जयति ॥ पदच्छेदः। याज्ञवल्क्य, इति, ह, उवाच, कतिभिः, अयम् , अद्य, ब्रह्मा, यज्ञम् , दक्षिणतः, देवतामिः, गोपायति, इति, एकया, इति, कतमा, सा, एका, इति, मनः, एव, इति, अनन्तम् , वै, मनः, अनन्ताः, विश्वेदेवाः, अनन्तम्, एव, स:, तेन, लोकम् , जयति ॥ अन्वय-पदार्थ। + अश्वलाम्प्रश्वल ने । इति-ऐसा । उवाच-पदा । याज्ञवल्क्य हे याज्ञवल्क्य ! । अद्य-धाजाश्रयम्-यह । ब्रह्मा- ब्रह्मा । दक्षिणता दक्षिण दिशा में । + स्थित्वा-थैठ कर । कतिभिः-कितने । देवताभिः-देवता करके । यशम्-यज्ञ की। गोपायतिरक्षा करेगा । इति इस पर । + याज्ञवल्क्या: याज्ञवल्क्य ने । + उवाच-कहा । एकया-एक देवता करके । इति-नव ! + सः उसने । पप्रच्छ पूछा कि । साबह । कतमा-कौनसा । एका-एक देवता है । इति इस पर । + सः उसने । + श्राह-उत्तर दिया कि । मना-मन । एवन्ही । तंत्: वह देवता है । वै-और । मना-मन । अनन्तम्-वृत्तिभेद करके