पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण २ . मन्त्रः ४ सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनं समभवदशनाया मृत्युस्तद्यद्रेत आसीत्स संवत्सरोऽभवत् न ह पुरा ततः संवत्सर आस तमेता- वन्तं कालमविभः यावान्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत तं जातमभिव्याददात्स भाणकरोत्सैव वागभवत् ॥ पदच्छेदः। सः, अकामयत, द्वितीयः, मे, आत्मा, जायेत, इति, सः, मनसा, वाचम् , मिथुनम् , समभवत्, अशनाया, मृत्युः, तत्, यत्, रेतः, आसीत् , सः. संवत्सरः, अभवत्, न, ह, पुरा, ततः, संवत्सरः. आस, तम्. एतावन्तम् , कालम् . अविभः, यावान् , संवत्सरः, तम् , एतावतः, कालस्य, परस्तात्, असृजत, तम्, जातम् , अभिव्याददात्, सः, भाण, अकरोत् , सा, एव, वाक्, अभवत् ।। अन्वय-पदार्थ । स:वह । शनाया-भूखरूप । मृत्यु-मृत्यु । अकामयत: इच्छा करता भया कि । मे मेरा। द्वितीया दूसरा । आत्मा शरीर । जायेत हो । इति इसलिये । सावह प्रजापति मृत्यु । मनसा-मन के । + सह-साथ । वाचम् मिथुनम् समभवत्- वाणी को संयोजित करता भया । + पुनः फिर । तत्र-तिस वाणी और मन के संबन्ध में । यत्-जो । रेत: ज्ञानरूप बीज । आसीत् था । सा=बही । संवत्सरः संवत्सर कालरूप । + प्रजापतिः प्रजापति । अभवत्-होता भया । ततः तिससे ।