पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३१९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण २ ३०५ वेदिण्यांवो नावेतत्सजन इति तौ होत्क्रम्य मन्त्रयाञ्च- क्राते तो ह यचतुः कर्म हैव तदूचतुरथ यत्मशशछ- सतुः कर्म हैव तत्पशशसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो हजारत्कारव आर्तभाग उपरराम ॥ इति द्वितीयं ब्राह्मणम् ॥ २॥ पदच्छेदः। याज्ञवल्क्य, इति, ह, उवाच, यत्र, अस्य, पुरुपस्य, मृतस्य, अग्निम् , वाक्, अप्येति, वातम्, प्राणः, चक्षुः, आदित्यम्, मनः, चन्द्रम् , दिशः, श्रोत्रम् , पृथिवीम् , शरीरम् , आका- शम्, आत्मा, औषधीः, लोमानि. वनस्पतीन् , केशाः, अप्सु, लाहितम् , च, रेतः, च, निधीयते, क, अयम् , तदा, पुरुषः, भवति, इति, आहर, सौम्य, हस्तम्, आतभाग, आवाम् , एव, एतस्य, वेदिण्यावः, नौ, एतत् , सजने, इति, तौ, ह, उत्क्रम्य, मन्त्रयाञ्चक्राते, तौ, ह, यत् , ऊचतुः, कर्म, ह, एव, तत्, ऊचतुः, अथ, यत्. प्रशशंसतुः, कर्म, ह, एव, तत्, प्रशशंसतुः, पुण्यः, वै, पुण्येन, कर्मणा, भवति, पापः, पापन, इति, ततः, ह, जारत्कारवः, आतभागः, उपरराम || अन्वय-पदार्थ । + आर्तभागः प्रातभाग ने । इति इस प्रकारं । उवाच: कहा । याज्ञवल्क्य हे याज्ञवल्क्य ।। यत्र-जिस काल में । अस्य इस । मृतस्य-मरे हुये । पुरुषस्य-ज्ञानी पुरुप की। वाक्चागिन्द्रियशक्ति । अग्निम् अग्नि में । अप्येति प्रवेश कर आती है । प्राण प्राण । वातम-बाह्मवायु में । चक्षुः नेत्र । -