पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण २ १७ . मन्त्रः ५ स ऐक्षत यदि वा इममभिमस्ये कनीयोऽन्न करिष्य इति स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किंच! यपि सामानि छन्दांसि यज्ञान् प्रजाः पशून् स यद्य- देवा सृजत तत्तदत्तुमध्रियत सर्व वा अत्तीति तददिते- रदितित्वं सर्वस्यैतस्यात्ता भवति सर्वमस्यानं भवति य एवमेतददिनेरदिनित्वं वेद ॥ पदच्छेदः। सः, ऐक्षत, यदि, वा, इमम्, अभिमस्ये, कनीयः, अन्नम्, करिष्ये, इति, सः, तया, वाचा, तेन, आत्मना, इदम्, सर्वम्, असृजत, यत्, इदम् , किंच, ऋचः, यजूषि, सामानि, छन्दांसि, यज्ञान् , प्रजाः, पशून्, सः, यत् , यत्, एव, असृजत, तत् , तत् , अत्तुम् , अध्रियत, सर्वम् , वा, अत्ति, इति, तत् , अदितेः, अदितित्वम् , सर्वस्य, एतस्य, अत्ता, भवति, सर्वम् , अस्य, अन्नम् , भवति, यः, एवम्, एतत् , अदितेः, अदिनित्वम् , वेद ॥ अन्वय-पदार्थ। मा-वह मृत्यु । तम्-उस भयभीत कुमार को । + दृष्ट्वा-देख- कर । ऐक्षत-विचार करता भया कि । यदि-अगर । + बुभु- क्षया-खाने के ख्याल से । इमम् इस कुमार को । अभिमस्ये मा तो। कनीयः-थोड़ा । अन्नम्म्याहार । करिष्ये-मिलेगा। इति इसलिये । साम्बह मृत्यु । तया-उस । वाचावाणी । च-और । तेन-उस । आत्मना-मन करके । यत्-जो। किंच कुछ । इदम् यह दृश्यमान । इदम् ब्रह्माण्ड है । सर्वम्-उस 1 ,