पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३३०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

वृहदारण्यकोपनिषद् स० याज्ञवल्क्य से पूछता हैं । हे याज्ञवल्क्य ! कौनसा श्रात्मा सर्वान्तर है, याज्ञवल्क्य ने उत्तर दिया । ई उपस्त ! सुन, जो प्राण वायु करके चेष्टा करता है वही तेरा श्रात्मा सर्वान्तर हैं, जो अपान वायु करके चेष्टा करता है वही तेरा श्रात्मा सर्वान्तर है, जो व्यान वायु करके चेष्टा करता है वही तुम्हारा श्रात्मा सर्वान्तर है, जो उदान वायु करके चेष्टा करता है वही तुम्हारा अात्मा सर्वान्तर है, यह तेरा श्रात्मा सब के अभ्यन्तर स्थित है ॥ १ ॥ मन्त्रः २ सहोबालोपस्तश्चाक्रायणो यथा वित्र्यादसौ गौर- सावश्व इत्येवमेवैतद् व्यपदिष्टं भवति यदेव साक्षादपरो- क्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येप त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सान्तरः । न दृष्टेष्टारं पश्येनं श्रुतेः श्रोतार, शृणुया न मतेमन्तारं मन्त्रीथा न विज्ञातेर्विज्ञातारं विजानीयाः। एप त अात्मा सर्वान्तरो तोन्यदाः ततो होपस्तश्चाक्रायण उपरराम ॥ इति चतुर्थे ब्राह्मणम् ।। ४ ।। पदच्छेदः। • सः, ह, उवाच, उषस्तः, चाक्रायणः, यथा, वित्रूयात् , असौ, गौः, असौ, अश्वः, इति, एवम् , एव, एतद्, व्यप- दिष्टम् , भवति, यत्, एव, साक्षात् , अपरोक्षात्, ब्रह्म, 4:. अ.त्मा, सर्वान्तरः, तम् , मे, व्याचक्ष्व, इति, एषः, ते, श्रात्मा, सर्वान्तरः, कतमः, याज्ञवल्क्य, सर्वान्तरः, न, दृष्टेः, द्रष्टारम्,