पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३३४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० जरां मृत्युमत्येति । एवं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैपणायाश्च वित्तपणायाश्च लोकैपणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति या होव पुत्रैपणा सा वित्तैपण या वित्तपणा सा लोकपणोभे होते एपणे एव भवतः। तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिर- मौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्यायेन स्यात्तेनेदृश एवातोऽन्यदाः ततो ह कहोल: कौपीतकेय उपरराम ॥ इति पञ्चमं ब्राह्मणम् ॥ ५॥ पदच्छेदः। अथ, ह, एनम् , कहोलः, कोपीतयः, पप्रच्छ, याज्ञ- वल्क्य, इति, ह, उवाच, यत्, एव, साक्षात् , अपरोक्षात्, ब्रह्म, यः, आत्मा, सर्वान्तरः, तम्. में, व्याचक्ष्व, इति, एपः, ते, आत्मा, सर्वान्तरः, कतमः, याज्ञवल्क्य, सर्वान्तरः, यः, अशनायापिपासे, शोकम् , मोहम्, जराम्, मृत्युम्, अत्येति, एतम् , वे, तम्, आत्मानम् , विदित्वा, ब्राह्मणः, पुत्रैषणायाः, च, वित्तपणायाः, च, लोकेपणायाः, च, व्युत्थाय, अथ, भिक्षाचर्यम् , चरन्ति, या, हि, एव, पुत्रैपणा, सा, वित्तषणा, या, वित्तपणा, सा, लोकैपणा, उभे, हि, एते, एपणे, एव, भवतः, तस्मात् , ब्राह्मणः, पाण्डित्यम्, निधि, बाल्येन, तिष्ठासेत् , बाल्यम्, च, पाण्डित्यम् , च, निर्विद्य, अथ, मुनिः, अमौनम्, च, मौनम्, च, निर्विद्य, अथ,