पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३३९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण ६ ३२५ पदच्छेदः। अथ, ह, एनम्, गार्गी, वाचक्नवी, पप्रच्छ, याज्ञवल्क्य, इति, ह, उवाच, यत्, इदम् , सर्वम्, 'अप्सु, ओतम्, 'च, प्रोतम्, च, कस्मिन् , नु, खलु, श्रापः, श्रोता:, च, प्रोता:, च, इति, वायौ, गार्गि, इति, कस्मिन्, नु,खलु, चायुः,औतः, च,प्रोतः, च, इति, अन्तरिक्षलोकेषु, गार्गि, इति, कस्मिन् , नु, खलु, अन्तरिक्षलोकाः, आता:, च, प्रोता:, च, इति, गन्धर्वलोकेषु, गार्गि, इति, कस्मिन् , नु, खलु, गन्धर्वलोकाः, श्रोता:, च, प्रोता:, च, इति, आदित्यलोकपु, गार्गि, इति, कस्मिन् , नु, खलु, आदित्यलोकाः, ओताः, च, प्रोताः, च, इति, चन्द्र- लोकेषु, गार्गि, इति, कस्मिन् , नु, खलु, चन्द्रलोकाः, श्रोता:, च, प्रोता:, च, इति, नक्षत्रलोकेपु, गार्गि, इति, कस्मिन् , नु, खलु, नक्षत्रलोकाः, ओताः, च, प्रोता: च, इति, देव- लोके.पु, गार्गि, इति, कस्मिन् , नु, खलु, देवलोकाः, श्रोताः, च, प्रोता:, च, इति, इन्द्रलोकेषु, गार्गि, इति, कस्मिन् , नु, खलु, इन्द्रलोकाः, श्रोता:, च, प्रोता:, च, इति, प्रजापति- लोकेपु, गार्गि, इति, कस्मिन् , नु, खलु, प्रजापतिलोकाः, श्रोता:, च, प्रोताः, च, इति, ब्रह्मलोकेषु, गार्गि, इति, कस्मिन् , नु, खलु, ब्रह्मलोकाः, श्रोता:, च, प्रोता:, च, इति, सः, ६, उवाच, गार्गि, मा, अतिप्राक्षीः, मा. ते, मूर्धा, व्यप- सत्, अनतिप्रश्न्याम् , त्रै, देवताम् , अतिपृच्छसि, गार्गि, मा, अतिप्राक्षीः, इति, ततः, ह, गार्गी, वाचक्नवी, उपरराम || अन्वय-पदार्थ। अथ है-इसके पीछे । वाचक्नवीवचक्नु की कन्या । गार्गी- गार्गी । एनम्-इस याज्ञवल्क्य से। पप्रच्छ-प्रश्न करती भई । 1.