पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३३८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

३२४ बृहदारण्यकोपनिपद् स० अथ षष्ठं ब्राह्मणम् । मन्त्रः १ अथ हैनंगागी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदछसर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप श्रोताश्च प्रोताश्चेति वायो गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोत- श्चेत्यन्तरिक्षलोकेपु गार्गीति कस्मिन्नु ग्वल्वन्तरिक्षलोका ओताश्च मोनाश्चेति गन्धर्वलोकेपु गार्गीति कस्मिन्नु खलु गन्धर्वलोका ओनाश्व मोनाश्चेत्यादित्यलोकेपु गार्गीति कस्मिन्नु खल्वादित्यलोका थोताश्च प्रोताश्चेति चन्द्रलोकेपुगार्गीति कस्मिन्नु खलु चन्द्रलोका श्रोताश्च मोताश्चेति नक्षत्रलोकेपु गागीति कस्मिन्नु खलु नक्षत्र- लोका ओताश्च प्रोताश्चेनि देवलोकेपु गार्गीति कस्मिनु खलु देवलोका श्रोताश्च प्रोताश्चेतीन्द्रलोकेषु गागीति कस्मिन्नु खल्विन्द्रलोका अोनाश्च प्रोताश्चेति प्रजापति- लोकेपु गार्गीति कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेपु गार्गीति कस्मिन्नु खलु ब्रह्मलोका श्रोताश्च प्रोताश्चेति स होवाच गागि मातिपातीर्मा ते मूर्धा व्यपप्तदनतिप्रश्न्यां चै देवतामतिपृच्छसि गार्गि मातिमाक्षीरिति ततो इ गार्गी वाचकव्युपरराम ।। इति पष्ठं ब्राह्मणम् ॥ ६॥