पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३८६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

३७२ बृहदारण्यकोपनिपद् स० इसी अक्षर की आज्ञा से मनुष्यगण दानी की प्रशंसा करते हैं, देवता यजमान के अनुगामी होते हैं, और पितरलोग दिये हुये दर्वी पिण्ड को ग्रहण करते हैं, इस अक्षर की महिमा अपार है ॥ १ ॥ मन्त्र: १० यो वा एतदक्षरं गार्यविदित्वास्मिल लोके जुहोति यजते तपस्तप्यते बहुनि वर्पसहस्राएयन्तवदेवास्य तद्भ- वति यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्मेति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्मेति स ब्राह्मणः॥ पदच्छेदः। यः, वा, एतत् , अक्षरम् , गार्गि, अविदित्वा, अस्मिन् , लोके, जुहोति, यजते, तपः, तप्यते, बहूनि, वर्पसहस्राणि, अन्तवत् , एव, अस्य, तत् , भवति, यः, वा, एतत् , अक्षरम् , गार्गि, अविदित्वा, अस्मात् , लोकात्, प्रैति, सः, कृपणः, अथ, यः, एतत् , अक्षरम् , गार्गि, विदित्वा, अस्मात्, लोकात् , प्रेति, सः, ब्राह्मणः ।। अन्वय-पदार्थ । गार्गि हे गार्गि!। यः जो । निश्चय करके । एतम्-इस । अक्षरम् अक्षर को। अविदित्वा न जान कर । अस्मिन्-इस । लोके लोक में । जुहोति होम या यज्ञ करता है । यजते-पूजा करता है। बहूनि-अनेक । वर्पसहस्राणि-सहस्रों वर्ष तक । तपः तप्यते-तप करता है। अस्य-उसका । तत्-वह सब