पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४०१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण '३८७ पदच्छेदः। कतमे, षट्, इति, अग्निः, च, पृथिवी. च, वायुः, च, अन्तरिक्षम्, च, आदित्यः, च, द्यौः, च, एते, षट्, एते, हि, इदम् , सर्वम् , पट्, इति ॥ अन्वय-पदार्थ। + शाकल्यः शाकल्य विदग्ध ने । + पप्रच्छ पूछा कि । ते कतमेवे कौन । पट छः देवता हैं । इति-इस पर । + याज्ञवल्क्य: याज्ञवल्क्य ने । + उवाच-उत्तर दिया । अग्निः च-अग्नि । पृथिवी चम्पृश्वी । वायुः च-वायु । अन्तरिक्षम् च-याकाश । श्रादित्यःचसूर्य द्यौः च स्वर्ग । पते यही। पट्छः देवता हैं । एते इन्हीं । षट्छःदेवताओं के अधीन । इदम् यह । सर्वम्-सब हैं। भावार्थ । शाकल्य विदग्ध याज्ञवल्क्य से पूछते हैं कि, हे याज्ञ- बल्क्य ! जो आपने छः देवता गिनाये हैं वे कौन कौन हैं, याज्ञवल्क्य कहते हैं कि, हे विदग्ध ! अग्नि, पृथिवी, वायु, आकाश, सूर्य, स्वर्ग ये ही छः देवता हैं, इन्हीं के अधीन यह सब जगत् है ।। ७॥ कतमे ते त्रयो देवा इतीम एव त्रयो लोका एपु हीमे सर्वे देवा इति कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्द्ध इति योऽयं पवत इति ॥ पदच्छेदः। कतमे, ते, त्रयः, देवाः, इति, इमे, एव, त्या लोकाः,