पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४३४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

४.२० वृहदारण्यकोपनिषद् स० न्यासै यद्धय तदन्यत्रास्मत्स्याहानो बैनदयुर्वयासि वैनदिमथ्नीरनिति ॥ पदच्छदः। अहल्लिक, इति, ह, उयान, यानपत्यः, यत्र, एतत् , अन्यत्र, अस्मत् , मन्यास, यत् . हि, एतत् , अन्यत्र, अस्मत् , स्यात् , स्वानः, वा, एनत्, प्रयुः, बयामि, या, एनत् , विमथ्नीरन्, इति ॥ अन्वय-पदार्थ इति-ऐसा मुन कर । यानयल्स्यायामाचपय ने । स्पष्ट उवाचकहा किादतिक-प्रनिगार+शाकल्य-शाकाय!! यत्र-जय । इति-ऐसा । मन्याने मन्यले-मानोगे कि । एतत्- यह धारमा (उदय)।स्मत-म हमारे देश से। अन्यत्र- गृथक है तो । यत्गो । एतत्-या घामा ! मम्मत्म शरीर से । अन्यत्र-पृथर । स्यात-गोनो। एनन्स शरीर को । श्वानः कुतं । प्रद्यु: सालें । बापौर । चयांसि- पक्षी । एनत्-इस शरीर को। वायवरय । श्रश्नोरन् ति: खा डालें। भावार्थ । ऐसा सुन कर यानवल्क्य ने कहा अरे दुष्ट निशाचर, शाकल्य ! जब तुम ऐसा मानोगे कि यह हृदय इस हमारे शरीर से पृथक् है तो जो यह हृदय इस शरीर से पृथक् हो तो इस शरीर ते कुत्ते और पक्षी खा जाय ॥ २५ ॥ सन्त्र: २६ कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति प्राण इति