पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ३ - - मन्त्रः४ अथ ह चक्षुरूचुस्त्वं न उद्गायेति तथेति तेभ्यश्चक्षु- रुदगायत् यश्चनुषि भोगस्तं देवेभ्य आगायद्यत्कल्याण पश्यति तदात्मने ते विदुरनेन वे न उद्गात्राऽत्ये- प्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा ।। पदच्छेदः। अथ, ह, चक्षुः, ऊचुः, त्वम्, नः, उद्गाय, इति, तथा, इति, तेभ्यः, चना, उदगायत्, यः, चक्षुपि, भोगः, तम् , देवेभ्यः, पागायत्, यत् , कल्याणम् , पश्यति, तत् , अात्मने, ते, विदुः, अनेन, वै, नः, उद्गात्रा, प्रत्येष्यन्ति, इति, तम्, अभिद्रुत्य, पाप्मना, अविध्यन्, सः, यः, सः, पाप्मा, यत्, इदम् ,अप्रतिरूपम् , पश्यति, सः, एव, सः पाप्मा ॥ अन्वय-पदार्थ । अथ ह इसके पीछे । ते वे देवता । चक्षः चक्षु अभिमानी देवता से । ऊचुः कहते भये कि । त्वम्-तू । नान्हमारे लिये । उद्गाय-उद्गाता बनकर उद्गीथ का गान कर । तथा बहुत अच्छा । इति-ऐसा 1 + उक्त्वा-कहकर । चक्षुः चक्षु अभिमानी देवता । तेभ्यः उन देवताओं के लिये । उदगायत्-उद्गान करता भया । च-और । चक्षुपिन्नेत्र में । य: ओ । भोगः भोग है। तम्-उसको।देवेभ्यः-देवताओं के लिये । श्रागायत्-उद्गान करता भया।+च-और । यत् जो । कल्याणम् पश्यति मंगल- दायक रूप है और जिसको वह देखता है.। तत् उसको । आत्म- ने अपने लिये। + उदगायत्-गीता भया । + तदा तव । एव,