पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय । ब्राह्मण ३ . . मन्त्रः४ अथ ह चक्षुरूचुस्त्वं न उद्गायेति तथेति तेभ्यश्चक्षु- रुदगायत् यश्चक्षुपि भोगस्तं देवेभ्य आगायद्यत्कल्याणं. पश्यति तदात्मने ते विदुरनेन – न उद्गात्राऽत्ये- प्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा ।। पदच्छेदः। अथ, ह, चतुः, ऊचुः, त्वम्, नः, उद्गाय, इति, तथा, इति, तेभ्यः, चक्षः, उदगायत्, यः, चक्षुपि, भोगः, तम् , देवेभ्यः, श्रागायत्, यत् , कल्याणम् , पश्यति, तत् , अात्मने, ते, विदुः, अनन, बैं, नः, उद्गात्रा, प्रत्येष्यन्ति, इति, तम्, अभिद्रुत्य, पाप्मना, अविध्यन्, सः, यः, सः, पाप्मा, यत्, एव, इदम् ,अप्रतिरूपम्, पश्यति, सः, एव, सः पाप्मा ।। अन्वय-पदार्थ। अथ ह इसके पीछे । ते-वे देवता । चक्षःचक्षु अभिमानी देवता से । ऊचुः कहते भये कि । त्वम्-तू । ना-हमारे लिये । उद्गाय-उद्गाता बनकर उद्गीथ का गान कर । तथा=बहुत अच्छा । इति=ऐसा । + उक्त्वा-कहकर । चक्षुःचक्षु अभिमानी देवता । तेभ्यः उन देवताओं के लिये । उदगायत्-उद्गान करता भया । च-ौर । चक्षुप्रिनेत्र में । यःो । भोगः भोग है। तम् उसको देवेभ्यः-देवताओं के लिये । श्रागायत्-उद्गान करता भया ।+च-और । यत्-जो । कल्याणम् पश्यति-मंगल- दायक रूप है और जिसको वह देखता है। तत्-उसको आत्म- नेअपने लिये। + उदगायत्-गीता भया । + तदा तव ।