पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४६५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्यायं ४ ब्राह्मण ", मन्त्र: ५ यदेव ते कश्चिदंब्रवीत्तच्छणवामेत्यत्रवीन्मे गर्दभी- विपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान् पित, मानाचार्यत्रान्वयात्तथा तद्भारद्वानोऽब्रवीच्छ्रोत्रं वै ब्रह्मे- त्य एवतो हि किछ स्यादित्यव्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाहा एतत्सम्राडिति स वै नों बृद्दि याज्ञवल्क्य श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्त इत्येनंदुपासीत कानन्तता याज्ञवल्क्य दिश एवं सम्रा: डिति होवाच तस्माद्वै सम्राडपि यां कां च दिशं गच्छति नेवास्या अन्तं गच्छत्यनन्तता हि दिशो दिशों वै सम्राट श्रोत्र श्रोत्रं वै सम्राट् परमं ब्रह्म नैन श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यूपमें सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यतनाननुशिप्य हरतेति ॥ पदच्छेदः। यत् , एव, ते, काश्चत् , अब्रवीत् , तत् , शृणवाम, इति, अवयात्, मे, गर्दभीविपीतः, भारद्वाजः, श्रोत्रम्, वै, ब्रह्म इति, यथा, मातृमान् , पितृमान् ; आचार्यवान् , ब्रूयात् । तथा, तत् ; भारद्वाज्ञः, अब्रवीत् , श्रोत्रम्, वै, ब्रह्म, इति, अशृण्वतः, हि, किम् , स्यात् , इति, अब्रवीत् , तु, ते, तस्य; " .