पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४६६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

. - ४५२ वृहदारण्यकोपनिषद् स० श्रायतनम् , प्रतिष्ठाम् , न, मे, अब्रवीत् , इति, एकपाद्, वै, एतत्, सम्राट. इति, सः, च, नः, ब्रूहि, याज्ञवल्क्य, श्रोत्रम् , एव, श्रायतनम् , श्राकाशः, प्रतिष्टा, अनन्ततः, इति एनत्, उपासीत, का, अनन्तता, याज्ञवल्क्य, दिश:, एव, सम्राट्, इति, ह, उवाच, तस्मात् , वे, सम्राट् , अपि, याम् , काम् , च, दिशम् , गच्छति, न, एवं, अस्याः, अन्तम् , गति, अनन्तता:, हि, दिशः, दिशः, वे, सम्राट. श्रोत्रम्, श्रोत्रम् , वै, सम्राट. परमम् , ब्रम. न, एनम्, श्रोत्रम् , जहाति, मवाणि. एनम् , भूनानि, अभिक्षरन्ति, देवः, भूत्वा, देवान् , अपि, एति, यः, एवम्, विद्वान् , एनत्, उपास्त, हस्त्यृपभम् , सहस्त्रम्, ददामि. इति, ह, उवाच, जनकः, वैदेह.. सः, ह, उवाच, याज्ञवल्क्यः, पिता, मे, अमन्यत, न, अननुशिष्य, हरेत, इति ।। अन्धय-पदार्थ। +राजन्-हे जनक ! । यत्नो कुष । कश्चित्-किसी प्राचार्य ने । ते=प्रापसे । अनवोत्कहा है । तत्-उसको। श्णवाम-मैं सुनना चाहतात-इस पर । जनकाराजा जनक ने।+ आह-कहा कि । भारद्वाजःभारद्वाज गोनवाला । गर्दीविपीत गर्दभीचिपीत प्राचार्य ने मे-मुझसे । अत्रवीत कहा कि । श्रोत्रम्-श्रोत्र । च-ही । ब्रह्म-प्रस है। इति-इस पर । + याज्ञवल्क्यःयाज्ञवलय ने | + उवावकहा कि । यथा- जैसे । मातृमान् पितृमान् श्राचार्यवान् माता, पिता, गुरु करके सुशिक्षित पुरुप ।+ शिष्याय-अपने शिष्य प्रति । यात्-उप- देश करता है । तथा वैसे ही । तत्-उस ब्रह्म को। भारद्वाजः- भारद्वाज गोत्रवाले गर्दभीविपीत ने । अब्रवीत्-मापसे कहा है