पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४७१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

. . मनः, . 1 - , अध्याय ४ ब्राह्मण १ ४५७ सम्राट्, इति, सः, वै, नः, ब्रूहि, याज्ञवल्क्य, मनः, एव, श्रायतनम् , आकाशः, प्रतिष्ठा, आनन्दः, इति, एनत्, उपासांत, का, आनन्दता, याज्ञवल्क्य, मनः, एव, सम्राट्, इति, ह, उवाच, मनसा, वै, सम्राट् , त्रियम्, अभिहार्यते, तस्याम् , प्रतिरूपः, पुत्रः, जायते, स:, आनन्दः, वै, सन्नाट , परमम् . ब्रह्म, न, एनम् , मनः, जहाति, सर्वाणि, एनम्, भूनाति, आभक्षरन्ति, देवः, भूत्वा, देवान् , अपि, एति, यः, एवम्, विद्वान्, एतत् , उपास्ते, हस्त्यृपभम् , सहस्रम् , ददामि, इति, ह, उवाच, जनकः, वैदेहः, सः, ह, उवाच, याज्ञवल्क्यः, पिता, में, अमन्यत, न, अननुशिष्य, हरेत, इति ॥ अन्वय-पदार्थ। + राजन्हे राजा जनक !। यत्-जो कुछ । कश्चित्-किसी प्राचार्य ने । ते-घापसे । अब्रवीत् कहा है। तत्-उसको । रणवाम में सुनना चाहता हूं। इति-इस पर । + जनका राजा जनक ने 1 + पाहकहा कि । जावाल-जबल का पुत्र । सत्यकामः सत्यकाम ने । मे मुझसे। अब्रवीत्-कहा कि।मनः वैपनही । ब्रह्म-ग्रह्म है । इति-इस पर । + याज्ञवल्क्यः याज्ञवल्क्य ने । + उवाच कहा कि । यथा जैसे । मातृमान् पितृमान् श्राचार्यवान्-माता, पिता, गुरु करके सुशिक्षित पुरुप । शिप्याय-अपने शिष्य से ब्र यात्-कहता है। तथा वैसेही । तत्-उस ब्रह्म की उपासना को। जाचाल:- सत्यकाम ने थापसे । अवचीत्कहा है । वै-निश्चय करके। मना मन । ब्रह्मब्रह्म है । हि-क्योंकि । अमनसा मनरहित पुरुष से । किम्-क्या लाम । स्यात् हो सका है। + पुन