पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४७०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

४५६ बृहदारण्यकोपनिषद् स० मन्त्रः ६' यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यनवीन्मे सत्य- कामो जाराला मनो वै ब्रह्मेति यथा मातुमान् पितृमाना- चार्यवान्यात्तथा तज्जावालोऽब्रवीन्मनो वै ब्रह्मेत्यमनसो हि किछ स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठान मेववी- दित्येकपाद्वा एतत्सम्राडिति स वै नो हि याज्ञवल्क्य मन एवायतनमाकाशः प्रतिष्ठानन्द इत्येनदुपासीत कानन्दता याज्ञवल्क्य मन एव सम्राडिति होवाच मनसा वै सम्राट् स्त्रियमभिहार्यते तस्यां प्रतिरूपः पुत्रो जायते स आनन्दो मनो वै सम्राट् परमं ब्रह्म नैनं मनो जहाति सर्वाएयेनं भूतान्यभिक्षरन्ति देवो भूत्वा देवान- प्येति य एवं विद्वानेतदुपास्ते हस्त्यृपभछ सहस्रं ददा. मीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिप्य इरेतेति । पदच्छेदः। यत् , एव, ते, कश्चित् , अब्रवीत् , तत्, शृणवाम, इति, अब्रवीत् , मे, सत्यकाम:, जावाल:, मनः, वै, ब्रह्म, इति, यथा, मातृमान् , पितृमान्, आचार्यवान् , यात्, तपा, तत्, जाबालः, अब्रवीत्, मनः, वै, ब्रस, इति, अमनसः, किम् , स्यात्, इति, अब्रवीत् , तु, ते, तस्य, आयतनम्, प्रतिष्ठाम् , न, मे, अब्रवीत् , इति, एकपाद्, वा, एतत्, . हि, .