पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४८४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

४७० बृहदारण्यकोपनिषद् स० i. अथैतद्वामेऽक्षणि पुरुषरूपमेपाऽस्य पत्नी विराट तयोरेप सस्तावो य एषोऽन्तर्हदय आकाशोऽथैनयोरेतदन्नं य एपोऽन्तह दये लोहितपिण्डोऽथैनयोरेतत्मावरणं यदेतद- न्तहदये जालकमिवाथैनयोरेपा सुतिः संचरणी यैपा हृदया; नाड्यु चरति यथा केशः सहस्रधा भिन्न एंवमस्यैता हिता नाम नाड्योऽन्तर्ह दये प्रतिष्टिता भव- न्त्येताभिर्वा एतदास्रवदास्रवति तस्मादेप प्रविविक्ताहार- तर इवैव भवत्यस्माच्छारीरादात्मनः ।। पदच्छेदः। अथ एतत्, वामे, अक्षणि, पुरुषरूपम् , एपा, अस्य, पत्नी, विराट. तयोः, एषः, संस्तावः, यः, एपः, अन्तर्हृदय, आकाशः, अथ, एनये:, एतत् , अन्नम्, यः, एपः, अन्त- हृदय. लाहितपिण्डः, अथ, एनयाः, एतत् . प्रावरणम् , यत्. एतत् , अन्तहृदय, जालकम् , इव, अय, एनणेः, एपा, सृतिः, संचरणी, या, एषा. हृदयात् , ऊर्चा, नाडी, उच्चरति, यथा. केशः, सहस्रधा, मिन्नः, एवम् , अस्य, एताः, हिताः, नाम, नाड्यः, अन्तहृदय, प्रतिष्ठिताः, भवन्ति, एताभिः, वा, एतत् , आस्रवत्, आस्रवति, तस्मात् . एपः, प्रविविक्ताहारतरः, इव, एव, भवति, अस्मात् , शारीरात्, आत्मनः ।। अन्धय-पदार्थ । अथ-इसके उपरान्त । यत् एतत्-जो यह । पुरुपरूपम्- पुरुषाकार । वामेवायें। अक्षणि नेत्र में । + अस्ति-प्रतीत