पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ३. तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रति- रूपं शृणोति स एव स पाप्मा ॥ पदच्छेदः। अथ, ह, श्रोत्रम् , ऊचुः, त्वम् , नः, उद्गाय, इति, तथा, इति. तेभ्यः, श्रोत्रम्, उदगायत्, यः,श्रोत्रे, भोगः,तम्, देवेभ्यः, पागायत्, यत् , कल्याणम् , शृणोति, तत् , अात्मने, ते, विदुः, अनेन, वै, नः, उद्गात्रा, अत्येष्यन्ति, इति, तम्, अभिद्रुत्य, पाप्मना, अविध्यन् , सः, यः, सः, पाप्मा, यत् , एव, इदम् , अप्रतिरूपम् , शृणोति, सः, एव, सः, पाप्मा ।। अन्वय-पदार्थ । अंथ ह-इसके पीछे । + देवा:-देवता । श्रोत्रम् कर्ण अभि- मानी देवता से । ऊचुःबोले किं । त्वम्-तू । न: हमारे लिये ! उद्गाय इति-उद्गाता बनकर उद्गीथ का गान कर । तथा बहुत अच्छा । इति-ऐसा । + उक्त्वा-कहकर । श्रोत्रम् श्रोत्र- अभिमानी देवता । तेभ्यःउन देवताओं के लिये। उदगायत् उद्गीथ का गान करता भया। + च-और । यःजो। श्रोत्र- श्रोत्र इन्द्रिय में | भोगः अानन्दादिक हैं । तम् उसको । देवेभ्यः-देवताओं के लिये । आगायत्-गान करता भया। + च-और । यत्-ओ। कल्याणम् गृणोति मंगलदायक वस्तु हैं और जिसको वह सुनता है । तत्-उसको । आत्मने-अपने लिये । + आगायत्रन करता. भया ।+ तदा-तब । ते-वे असुर । विदुः जान गये कि.। अनेन-इस । उद्गात्रा-उद्गाता करके । वै-निस्सन्देह । + ते वे देवता । न:-हमारे ऊपर । प्रत्येष्यन्ति-अतिक्रमण करेंगे । इति-इसी से । तम्-उस श्रोत्राभिमानी देवता के.। अभिद्रुत्य-सामने जाकर । + तम्- अभिमृत्य-सामने