पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५०४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिपद् स० स्त्रयन्, तस्मिन् , संध्ये, स्थाने, निष्टन्, एने, उभे, स्थाने, पश्यति, इदम् , च, परलोकस्थानम्, च, अय, यथाक्रमः, अयम् , परलोकस्थाने, भवति, तम् , आक्रमम् , अाक्रम्य, उभयान् ; पाप्मनः, श्रानन्दान् , च, पश्यति, सः, यत्र. प्रस्वपिति, अस्य, लोकस्य, सवितः, मात्रान् . अपादाय, विहत्य, स्वयम्, निर्माय, स्त्रन, भामा, स्वेन, ज्यातिपा, प्रस्थपिति, अत्र, अयम्, पुरुषः, स्वयम् , ज्योतिः, भवति ॥ अन्वय-पदार्थ। तस्य-उस । एतस्य-इम । पुनपस्य-गुरुप यानी जीवात्मा के । द्वेन्दो । एवम्ही । स्थान-स्थान । चै-प्रवश्य । भवतः- हैं। इदम्-एक तो यह लोक चानी जानन अवस्था परलोकस्थानम् दुसरा परन्नोक यानी मुमुप्ति सवस्था । और । तृतीयम्-तीसरा । संध्यम-इन दोनों लोकों या अवस्थाओं को मिलाने वाला । सप्तस्थानम्-स्वामध्यान है। तस्मिन्-तिस । संध्ये=बीच के । स्थान-ध्यान में यानी स्वप्न में जाकर । एते-यह जीवात्मा । उभे दोनों स्थान स्थानों को यानी । इदम् इस जन्म । और । परलोकस्थानम्-धानेवाले जन्म सहित कर्मफक्त को । पश्यनि-देखता है यानी भोगता है। च-ौर । अयम्न्यही जीय । परलोकस्थाने परलोक में। यथाक्रमः कर्मानुसार फलाश्रय । भवति होता है। पुनः फिर । तम्-उसी। श्राश्रयम् प्राश्रय को । आक्रम्यग्रहण करके । उभयान्-दोनों यानी । पाप्मनःशधर्मजन्य दुःखों को। च-और । प्रानन्दान्-धर्मजन्य सुग्घों को । पश्यति-भोगता है। + पुनः फिर । सः वह जीवात्मा। यत्र-जब । प्रस्वपिति- सोता | + तत्र-तव । सर्वावत: सब वासना से युक्त