पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५०३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ३ ४८९ साम्यही । नियमाण: मरता हुश्रा । उत्क्रामन् ऊपर को जाता हुधा । पाप्मना-सब पापों को। विजहाति छोड़ देता है। भावार्थ । यहां किसी पुण्यशाली पुरुष का व्याख्यान है, वहुत से पुण्यशाली पुरुष पूर्व पापजन्य दुःखों के भोगने के लिये ही शरीर धारण करते हैं, ऐसे पुरुष जब एक शरीर को त्याग कर दूसरे शरीर में उत्पन्न होते हैं, तो अशुभकर्मजन्य अधर्मों से संयुक्त होते हैं परन्तु जब मरने को प्राप्त होते हैं तो ज्ञान से संपन्न होने के कारण सब पापों को इसी लोक में नष्ट कर देते हैं ॥ ८॥ मन्त्र:8 तस्य वा एतस्य पुरुपस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च संध्यं तृतीयछ स्वमस्थानं तस्मिन्संध्ये स्थाने तिष्ठनेते उभे स्थाने पश्यतीदं च परलोकस्थानं च । अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रम- माक्रम्योभयान्पाप्मन आनन्दाश्च पश्यति स यत्र प्रस्त्रपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिपा प्रस्वपित्यत्राऽयं पुरुपः स्वयं ज्योतिर्भवति ॥ पदच्छेदः। तस्य, वै, एतस्य, पुरुपस्य, द्वे, एव, स्थाने, भवतः, इदम्, च, परलोकस्थानम् , च, संध्यम्, तृतीयम् , स्वप्नस्थानम् ,