पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ३. तम n . प्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं सङ्कल्पयति स एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन्नेवमेनाः पाप्मनाविध्यन् ।। पदच्छेदः। प्रथ, ह, मनः, ऊचुः, त्वम्, नः, उद्गाय, इति, तथा, इति, तेभ्यः, मनः, उदगायत्, यः, मनसि. भोगः, देवेभ्यः, श्रागायत्, यत्, कल्याणम्, संकल्पयति, तत्, श्रात्मने, ते, विदुः, अनेन, . नः, उगात्रा, प्रत्येप्यन्ति, इति, तम्, अभिद्रुत्य, पाप्मना, अविध्यन, सः, यः, सः, पाप्मा, यत्, एब, इदम्. अप्रतिरूपम्, संकल्पयति, सः, पर, सः, पाप्मा, पत्रम्, उ, खलु, एताः,देवताः, पाप्मभिः, उपासृजन्, एवम, एनाः, पापना, अविध्यन् ।। अन्चय-पदार्थ । अथ ह इसके पीछे । ते-वे देवता । मनः-मन अभिमानी देवता से । ऊचुः कहते भये कि । त्वम्-न् । ना-हमारे लिये। उद्गाय-उद्गाता बन करके उद्गीथ का गान कर । तथा इतिबहुत अच्छा । इतिमा । + उक्त्वा कहकर । मन:-मन अंभिमानी देवता । तभ्यः-उन देवताओं के लिये । उदगायत्-गान करता भयो । + च-और । यः-जो। मनसि-मन में । भोगः-यानं. दादिक फल है। तम् उसको । देवेभ्यः-देवताओं के लिये । श्रागायन्-गान करता भया + च और । यत्-ओ। कल्या- णम्-मंगलदायक वस्तु है और जिसको वह । संकल्पयति संकल्प करता है । तत्-उसको । श्रात्मने-अपने लिये । + श्रागायत्- गानं करता भया । तदा-तत्र । ते वे अमुर । विदुः जान गये कि । अवश्य ही । अनेन इस । उद्गात्रा-मनोदेव उद्गाता की