पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५११

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण.३ ४९७ भयानक व्याघ्र सिंह आदि जीवों को देखता है, इस प्रकार यइ स्वप्न में अनेक क्रीड़ा करता है ॥ १३ ॥ मन्त्रः १४ बाराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नायतं बोधयेदित्याहुः । दुर्भिपज्य हास्मै भवति यमेप न प्रतिपद्यते । अथो खल्लाहु गरितदेश एवाऽस्यैप इति यानि ह्येव जाग्रत्पश्यति तानि सुप्त इत्यत्राऽयं पुरुषः स्वयं ज्योतिर्भवति सोऽहं भगवते सहस्रं ददाम्यत ऊर्च विमोक्षाय ब्रहीति ।। पदच्छेदः। पारामम् , अस्य, पश्यन्ति, न, तम्, पश्यति, कश्चन, इति, तम्, न, आयतम् , बोधयेत्, इति, पाहुः, दुर्भिषज्यम्, , ह, अस्मै, भवति, यम् , एपः, न, प्रतिपद्यते, अथो, खलु, नाहः, जागरितदेशे, एव, अस्य, एपः, इति, यानि, हि, एव, जाग्रत , पश्यति, तानि, सुप्तः, इति, अत्र, अयम् , पुरुषः, स्वयम् . ज्योतिः, भवति, सः, अहम् , भगवते, सह- खम्, ददामि, अतः, ऊर्ध्वम् , विमोक्षाय, ब्रूहि, इति ॥ अन्चय-पदार्थ । + जनाः सब लोग । अस्य-इस जावात्मा के । श्रारामम् - श्रीदास्तान को तो। पश्यन्ति-देखते हैं। + परन्तु-परन्तु । कश्चन-कोई भी । तम्-उस जीवात्मा को। +अतिसूक्ष्मात्- यनिकम होने के कारण । न-नहीं। पश्यति-देखता है । यथा जैसे। शिशु बालक । + क्रीडया निवार्यमाणः क्रीड़ा की ३२