पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५१४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

५०० बृहदारण्यकोपनिषद् स० पदच्छेदः। सः, वा, एपः, एतस्मिन् , संप्रसाद, रत्वा, चरित्या, दृष्ट्वा, एव, पुण्यम्, च, पापम् , च, पुनः, प्रतिन्यायम्, प्रतियोनि, आद्रवति, स्वप्नाय, एव, सः, यत् , तत्र, किंचित् , पश्यति, अनन्वागतः, तेन, भवति, असङ्गः, हि, अयम् , पुरुषः, इति, एवम् , एव, एतत् , याज्ञवल्क्य, सः, अहम्, भगवते, सहस्रम्, ददामि, अतः, ऊर्ध्वम्, बिमोक्षाय, एव, वूहि, इति । अन्वय-पदार्थ। सः वै-वही । एपः यह जीवात्मा । रत्वा-बन्धु स्त्री आदिकों से क्रीड़ा करके । चरित्वा-इधर उधर विचर करके । पुण्यम्= पुण्यजन्य सुख को । च-और । पापम् चापजन्य दुःख को। एव-अवश्य । दृष्ट्वा-देखकर । एतस्मिन् संप्रसादे इस सुपुति अवस्था में। + याति-जाता है । पुनः फिर । प्रतिन्यायम् जिस राह से गया था उसके । प्रतियोनि-प्रतिकूल मार्ग करके। स्वप्नाय एव-स्वमस्थान के वास्ते । श्राद्रवति-लौट पाता है। हि-क्योंकि । यत् जो । किंचित् कुछ । सःवह जीवात्मा । तत्र-स्वप्न में । पश्यति-देखता है । तेन-स्वप्नपदार्थ से । अन- न्वागत: अनुबद्ध नहीं । भवति होता है । + हिक्योंकि । अयम्-यह । पुरुषापुरुष । + वस्तुतः वास्तव करके । असङ्गः-प्रसङ्ग है । + जनका जनक ने । + पाह-कहा । याज्ञवल्क्य हे याज्ञवल्क्य महाराज ! । एतत् यह । एवम् एक ऐसाही है जैसा आप कहते हैं । साम्बही । अहम्-मैं । भगवते-आप पूज्य के लिये । सहस्रम्-हमार गौत्रों को । ददामि दक्षिणा में देता हूँ। अतः इससे । ऊर्ध्वम्यागे । विमोक्षाय-मुक्ति के लिये । ब्रूहि इति-उपदेश दीजिये ।